________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धिस्थानस्य सचीपत्रम् ।
.
विषयाः पृष्ठे पक्तौ | विषयाः
पृष्ठे पडतो रोगभेदे वस्तेनिषेधः
शिरोविरेचनाहोणां निर्देशः ३६६० : वस्तेः प्रशंसा ३६४० ५ नस्यदानकालः
३६६०८ तस्य प्रशस्ततायां हेतुः
अध्यायोपसंहारः
३६६१ सम्यगसम्यगतिनिरूदानां
तृतीयोऽध्यायः। लक्षणानि ३६४१
वस्तिसत्रीयसिद्धिनाAध्यायः ३६६३ सम्यगसम्यगत्यनुवासितानां
२ लक्षणानि ३६४१
वस्तिदानेऽवेक्षणीयाः उचितस्नेहप्रत्यागमनकालः
वस्तिनिर्माणविधिः ३६४२
वस्तिप्रणिधानविधिः वस्तिसङ्ख्या
३६४२ सम्यगादियुक्तस्य शिरोविरेवनस्य
बलादिवस्तिः वस्तिहानरांतिः
३६६८ लक्षणम् ३६४५ कृतवान्तादेवर्जनीयानि ३६४६
तिर्यमणिधानादिवस्तिशेषाणां
निर्देशः वस्तेः सुखप्रवेशनिर्गम
३६७० १
वस्तिव्ययोगक्रमः व्याघातकारणम् ३६४६
वामपार्श्वशयानस्य वस्तिहाने दत्तमात्रस्य वस्तेरागमने हेत: ३६४७
३६७१ अध्यायोपसंहारः
३६४९
वस्तिदानानन्तरं कर्त्तव्यम् ३६७१ ६ द्वितीयोऽध्यायः।
निरूहकरणे द्रव्यमानम् ३६७३ ५ पञ्चकर्मायसिद्धिनामाध्यायः ३६५०
दत्तवस्तिकस्य शय्याभोज्यानि ३६७६ २
. पञ्चकर्मस्वनुपक्रम्योपक्रम्याणां
उत्तरवस्तयः
३६७६ निशः ३६५०८ अध्यायोपसंहारः
३६८३ भवम्यानां निशः ३६५१
चतुर्थोऽध्यायः। तेषां वमने दोषाः
३६५२
स्नेहव्यापत्सिद्विनामाध्यायः ३६०४ २ वम्यानां निर्देशः
स्नेहवस्तियोगाः अविरेच्यानां निर्देशः
२६८४६ ३६५३ स्नेहवस्तिव्यापदां निर्देशः तेषां विरेचने दोषः
३६८७ ३६५४
तेषां पृथगलक्षणानि विरेच्यानां निद्दशः
३६८८
प्रत्यहानुवासनीयानां निर्देशः । ३६९२ भनास्थाप्यानां निर्देशः
आमस्नेहप्रणयने दोषः तेषामास्थापने दोषः
३६५६
मावावस्तियोग्यानां निर्देशः ३६९४ आस्थाप्यानां निर्देशः ३६५७
मात्रावस्तेर्लक्षणम् अननुवास्यानां निर्देशः
अध्यायोपसंहारः
३६९५ तेषामनुवासने दोषः ३६५७ अनुवास्यानां निर्देशः
पञ्चमोऽध्यायः। ३६५८ शिरोविरेचनानर्हाणां निर्देशः ३६५८ सवस्तिव्यापत्तेषां शिरोविरेचने दोषः
३६५९
सिद्धिनामाध्यायः ३६९६ २
c
م
م
سم س
For Private and Personal Use Only