________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१-०
कल्पस्थानस्य सूचीपत्रम् ।
विषयाः
पृष्ठे पक्ती
पानकादिषु पञ्चयोगाः कल्याणगुड़का चर्णयोगाः सर्वतको योगः तर्पणादिषु वर्णयोगाः घृते क्षीरे मदेव काचिकेच
द्वौ द्वौ योगौ दश षाड़वयोगाः अध्यायोपसंहारः
३५६८ ३५६९ ३५७२ ३५७२ ३५७३
३५७३ ३५७५ ३५७५
दशमोऽध्यायः। विषयाः
पृष्ठे पक्ती सुधाकल्पाध्यायः सुधायागुणाः प्रयोगानहताहते च ३५८५ ४ तस्या भेदः लक्षणञ्च
३५८६ तस्याः पर्यायाः सुधाक्षीरग्रहणविधिः ३५८६ विल्वादिषु सप्त कल्पनाः ३५०६ सप्तलादिषु द्वौ योगी ३५८७ एकः पानककल्पः
३५८७ घे ये त्वेको योगः
३५८८ एको लेहे
३५८८ यूपादिभित्रयः कल्पाः ३५८९१ शुष्कमत्स्यमांसाभ्यां द्वौ योगी ३५८९ २ द्वौ सर्पि-गौ
३५८९ ३ एकः सुराकल्पः अध्यायोपसंहारः
MCww..cmccwwc
अष्टमोऽध्यायः।
३५७७ ३५७७ ३५७७ ३५७७
३५८९
سم
चतुरङ्गुलकल्पाध्यायः चतुरङ्गुलस्य पर्यायाः तस्य गुणाः कर्माणि च चतुरङ्गलग्रहणविधिः द्राक्षायोगः सुरामण्डादिषु पञ्च योगाः कषाये द्वौ लेहे एकः घृते द्वौ अरिष्टे एका विरेचनदाने सङ्केतः अध्यायोपसंहारः
و
२
م
३५७८ ३५७८ ३५७९ ३५७९ ३५७९ ३५८० ३५८०
س
ة
م
१०
تک
एकादशोऽध्यायः। सप्तलाशङ्खनीकल्पाध्यायः ३५९१ सप्तलाशङ्खन्योः पर्यायाः ३५९१ तयोर्गुणकर्मगी
३५९१ तयोर्ग्रहणीयांशयोनिर्देशः ३५९१ दश कषाययोगाः
३५९१ मैरेयादिषु षट कल्पनाः ३५९२ षट् तैलेषु
३५९२ सर्पिष्यष्टौ
३५९३ वयो लेहयोगाः
३५९४ मदेव पञ्चयोगाः
३५९५ अध्यायोपसंहारः
३५९५ द्वादशोऽध्यायः। दन्ती द्रवन्तीकल्पाध्यायः ३५९७
दन्तीद्वन्त्योः पर्यायाः ३५९७ २ । तयोर्ग्रहणशोधनविधिः
c.com...ma
नवमोऽध्यायः।
तिल्वककल्पाध्यायः तिल्चकस्य पर्यायाः तस्य दध्यादिष पञ्च योगाः सुरासौवीरकारिष्टकल्पः कम्पिल्लककल्पः
यो लेहयोगाः चत्वारो घृतकल्पाः अध्यायोपसंहारः
३५८१ ३५८१ ३५८१ ३५८२ ३५८२ ३५८२ ३५८३ ३५८४
२
W०
३५९७
For Private and Personal Use Only