________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितस्थानस्य सूचीपत्रम्।
१७०
विषयाः
.
س
م
س
م
Gww...
م
م
.३४६८
م
ه
ه
س
م
Lahaniadianvi
उनत्रिंशोऽध्यायः।
पृष्ठे पतौ विषयाः
अचरणातिचरणाप्राक्चरणानां पृष्ठे पङ्क्तौ
लक्षणानि ३४६२१ वातरक्तचिकितसिताध्यायः
उपप्लुतायाः सनिदानलक्षणम् ३४६२ ७ वातरक्तनिदानम्
३४३१
परिप्लुताया निदानलक्षणे ३४६३ १ वातरक्तस्य स्थानम्
उदावर्तिनोकर्णिनीपुत्रनयन्ततस्य पूर्वरूपम्
मुंखीवामिनीनां निदान वातरक्तस्य वैविध्यम्,
लक्षणानि ३४६३ द्विविधस्य तस्य लक्षणञ्च
पण्डीलक्षणम्
३४६५ वातरक्तलक्षणम्
३४३५
महायोनेः सनिदानलक्षणम् ३४६५ वातरक्तस्य साध्यत्वादि ३४३६
आसु दोषसम्बन्धः
३४६६ तस्योपद्रवाः
योनिब्यापञ्चिकित्सा ३४६६ रक्तमोक्षणविधिः
बलातैलम्
३४६७ वातरक्तेऽपथ्यपथ्यानि ३४३९
काश्मर्यादिघृतम् वातरक्तचिकित्सा
३४४० शतावरीघृतम्
३४७० पारूषकं घृतम्
३४४० १३ अपरं शतावरीघृतम्
३४७१ जीवनीयं घृतम्
३४४१ रक्तयोनिचिकित्सा
३४७४ अपराणि घृतानि
३४४२ १० पुष्यानुगं चूर्णम्
३४७५ वातरक्ते वस्तेः प्राशस्त्यम् ३४४५८
पाण्डरप्रदरचिकित्सा ३४७९ मधुपादितैलम्
३४४५
योनिच्यापदपसंहारः ३४८१. ३ सुकुमारकतैलम्
३४४६ ९ शुक्रदुष्टिकारणानि
३४८२ अमृताख्यं तैलम्
३४४७ शुक्रस्याष्टौ दोषाः
३४८३ महापद्मतैलम्
३४४८ तेषु दोषनियमः
३४८३ खुडाकपद्मतैलम्
३४४९
विशुद्धशुक्रस्य लक्षणम् ३४८४ शतपाकमधुपतैिलम् ३४४९
दुष्ठशुक्रस्य चिकित्सा ३४८४ सहस्त्रपाकं शतपाकं बलातैलम् ३४५०
क्लैव्यस्य सामान्यलक्षणम् ३४८६ १ गुडूच्यादीनि तैलानि
३४५०
चतुर्विधक्लैव्यस्य सनिदानपिण्डतलम्
३४५० १२ वातरक्त प्रलेपाः
लक्षणम् ३४८६६ अध्यायोपसंहारः
तस्यासाध्यलक्षणम्
३४९१ १० ३४५७ क्यचिकित्सा
३४९२ त्रिंशोऽध्यायः।
प्रदरनिदानम्
३४९४ ५
प्रदरशब्दस्य निरुक्तिः ३४९५ योनिव्यापचिकित्सिताध्यायः ३४५९ २ प्रदरचिकित्सा
३४९७ वातादिजयोनिव्यापदः पृथग्
स्तन्यदृष्टिनिदानम् ३४९८ निदानलक्षणे ३.६० ४ | वातादिदुष्टस्तन्यलक्षणम् ३४९९ भरजरकालक्षणम्
३४६१ ७ । स्तन्यदृष्टिचिकित्सा ३५०१४
م
१३
ه
م
ه
م
.
३४५३
.
For Private and Personal Use Only