________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितस्थानस्य सूचीपत्रम् ।
॥
م
س
م
م
३१५०
विषयाः पृष्ठ पङ्क्तौ विषयाः
पृष्ठ पत्तौ सिदोषजच्छद निदानपूर्विका
विसर्पनाशना योगाः ३१३६ १ सम्प्राप्तिः ३१०६ ९ विरेचनविधिः
३१३७ तस्या लक्षणम् ३१०७ रक्तनिहरणविधिः
३१३८ असाध्यलक्षणानि ३१०७ प्रलेपाः
३१३८ द्विष्टार्थसंयोगजच्छ निदानम् । ३१०८ प्रलेपदानविधिः
३१४३ छीनामसाध्यलक्षणानि ३१०८
अन्नपानविधिः
३१४४ छदि चिकित्सा
३१०९ अपथ्यानां निर्देश
३१४५ वातजच्छ ई चिकित्सा
३११० दोषभेदेन चिकित्साविधिः
३१४५ पित्तजच्छईि चिकित्सा
गलगण्डचिकित्सा
३१४९ कफजच्छाई चिकित्सा
विसर्प रक्तमोक्षस्यावश्यकता ३१४९ ९ त्रिदोषजच्छदि चिकित्सा ३११६ अध्यायोपसंहारः आगन्तुच्छ चिकित्सा ३११६ ३ छई पस्थितोपद्वाणां चिकित्सा ३११७ १
द्वाविंशोऽध्यायः। अध्यायोपसंहारः
३११८ १ तृष्णाचिकित्सताध्यायः ३१५१ २
तृष्णानां सनिदानसम्प्राप्तिः ३१५१ ६ एकविंशोऽध्यायः।
तासां पूर्वरूपाणि रूराणि च ३१५२ ५ विसर्पचिकित्सिताध्यायः ३११९ २ प्रबलतृष्णायाः सामान्यलक्षणम् ३१५३ १ विसर्पशब्दस्य निरुक्तिः
वातजतृष्णायाः सनिदानलक्षणम् ३१५३ ५ विसर्गणामुपादानम् ३१२१ ७ पित्तजतृष्णाया लक्षणानि ३१५४ १ विसर्पनिदानम्
३१२२
आमजतृष्णालक्षणम् वाह्यादिभेदेन विसर्पस्य त्रैविध्यम् ३१२३ रसक्षयजतृष्णालक्षणम् विसर्पाणामनुपक्रमलक्षणम् ३१२४ उपसर्गात्मिकायास्तृष्णाया वातविसर्पस्य लक्षणम् ३१२५
लक्षणम् ३१५६ पित्तविसर्पस्य निदानम् ३१२५ मद्यजतृष्णाया निदानलक्षणम् ३१५७ ३ तस्य लक्षणम् ३१२६ तृष्णाचिकित्सा
३१५८ ३ कविसर्पस्य निदानम् ३१२६ प्रशस्तमन्थ-मण्ड-पेयादिः ३१५९ १ तस्य लक्षणम्
३१२७ अवस्थाभेदे शीतोष्णजलदानभग्निविसर्पस्य निदानलक्षणे ३१२८
निषेधविधिः ३१६४ ७ कई मविसर्पस्य निदानलक्षणे ३१२९ अध्यायोपसंहारः
३१६६ प्रन्थिविसर्पस्य निदानलक्षणे ३१३०
त्रयोविंशोऽध्यायः उपद्रवलक्षणम्
३१३१ त्रिदोषविसर्पस्य निदानादि ३१३२
विषचिकित्सिताध्यायः विसर्पाणां साध्यत्वादि ३१३३ विषस्य प्रागुतात्तिविवरणम् ३१६७ ६ विसर्पाणां सङ्क्षिसचिकित्सा ३१३४ विषशब्दस्य निरुक्तिः विसप वमनविधिः ३१३५ | विषस्य द्वविध्यम्
३१६७ १०
..
.
..
.
cmmm
For Private and Personal Use Only