SearchBrowseAboutContactDonate
Page Preview
Page 1582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११श अध्यायः } सिद्धिस्थानम् । अतिव्यवायशीलानां शुक्रमांसबलप्रदाः । सर्व्वरोगप्रशमनाः सर्व्वेष्वृतुषु यौगिकाः ॥ नारीणामप्रजातानां नराणाञ्चाप्यपत्यदाः । उभयार्थक दृष्टाः स्नेहवस्तिनिरूहयोः ॥ व्यायामो मथुनं मद्यं मध्वाशिशिरमम्बु च । सम्भोजनं रथक्षोभो वस्तिष्वेतेषु गर्हितम् ॥ २४ ॥ शिखिगोनद्द हंसाण्डैर्द क्षवदुवस्तयस्त्रयः । विंशतिर्विष्किरैस्त्रिंशत् प्रतुदेः प्रसहैर्नव ॥ विंशतिश्च तथा सप्त-विंशतिश्चाम्बुचारिभिः । नव मत्स्यादिभिश्चैव शिखिकल्पेन वस्तयः ॥ दश कर्कटकादश्च कूम्र्म्मकल्पेन वस्तयः । मृगैः सप्तदशैकोन- विंशतिर्विष्किरै देश ॥ आनूपैर्दच शिखिवद् भूशयैश्च चतुर्द्दश । एकोनत्रिंशदित्येते सह स्नेहः समासतः । प्रोक्ता विस्तरशो भिन्ना द्व े शते षोड़शोत्तरे || गङ्गाधरः- अत्र प्रमाणश्लोकानाह - इत्येत इत्यादि । स्नेहवस्तिनिरूहयो-मध्ये एते स्नेहवस्तय भयाथकराः । वाजीकरणकरा रसायनकराः । वस्तिषु निषिद्धमाह - व्यायाम इत्यादि । वस्तिष्वेतेषु रसायनेषु व्यायामादिकं गवित्तम् इति ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३८११ गङ्गाधरः- अत्र वस्तीनुपसंहरति शिखीत्यादि । शिखिप्रभृतिवस्त्रियादयः पूर्व्वं स्फुटं व्याख्याताः । ते समासत एकोनत्रिंशत् वस्तयः सह स्नेहरुक्ताः, चक्रपाणि: - ये केचिदुभयार्थकरा हटा इति स्नेहवस्तिनिरूहयोरपि साध्यमर्थ स्नेहनं शोधन कुत इति भावः । यापनावस्तिषु वर्जनीयमाह - व्यायाम इत्यादि ॥ २४ ॥ चक्रपाणि: - शिविगोनर्देत्यादिना उक्तवस्तिसंग्रहं करोति । संग्रहार्थश्व एकोनत्रिंशदित्येते
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy