________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। सिमम्मीषा लि तत्र वातहरः सव्वा विधिः स्नेहनवृहणः।... स्वेदादिः स्याद् घृतं क्षीरं गर्भिण्यास्तु विशेषतः॥ ५५॥ ज्वरकोपादितप्तानां तिमिरं मधुपस्य च। रूः शीताञ्जनेलेपः पुटपाकैश्च साधयेत् । तेन ज्वरादयस्ते तु प्रशमं यान्ति तस्य तु॥५६॥ स्नेहनं शोधनञ्चैव विविधं नस्यमुच्यते। प्रतिमर्षस्तु नस्यार्थ करोति न च दोषवान् ॥ ७ ॥ नस्तः स्नेहाङ्गलिं दद्यात् प्रातर्निशि च सर्वदा।
न चोसिधेच्च देहानां प्रतिमर्षः स दाढ्यं कृत् ॥ ५॥ वातसम्भाव्यान गदान करोति। तत्र सर्बो वातहरः स्नेहन हणस्वेदादिविधिहितः स्यात् । गर्भिण्यास्तु विशेषतो घृतं क्षीरं विधिः स्यात् । तया तहातकृतज्वरकोपादिना तप्तानां तृणां घृतं क्षीरं विशेषतो विधिः स्यात्, मधुपस्य मद्यपस्य तिमिरं रूक्षः शीताञ्जनादिभिः साधयेत् । एवं पित्तकोपेऽप्युन यम् ॥५५॥५६॥
गाधरः-अथ नावनविधिमाह-स्नेहनमित्यादि। मागभिहितं स्नेह शोधनच्चव नावनं. द्विविधं स्मृतमिति तनावनं नस्यं तन्त्रस्यार्थ स्नेहनं शोघनश्च मतिमः करोति न च दोषवान् भवति ॥५७॥
गङ्गाधरः-शमनप्रतिमर्षमाह-नस्त इत्यादि । मातर्निशि च सदा सस्था चक्रपाणिः-नावनं स्नेहनमिति स्नेहनार्थ नस्यम्। स्वेदादिरितिच्छेदः। धृतं क्षीरमिति गर्भिन्या एक वातजया गर्भपुष्टये च। ज्वरेत्यादि । ज्वरादितप्तानां स्नेहनं नाव लिमिर हर्याव, तथा मधपस्य तिमिरं कुर्यात् । अत चिकित्सामाह- रूरिस्यादि। शीला बोसो घदन्ति । किंवा विकण्यकृतमानं शीताजनम् । यहुकं शालाक्ये पर प्रसादममथापि । सिकेन रोपण कायं मधुरेण प्रसादनम् । बटम्सलवणा लेखनं कारयेद् खुधः। शैत्याशिर्वापयेत् तिक्तो रौक्ष्या रोपयति द्रुतम्" इति । रूक्षरित्यानादिभिः सम्बध्यते । लेपो नयनालेपः । पुटपाकोऽक्षितर्पणजविकारहरलेखनः, शमनो वा ज्ञेयः। पुटपाकोहि शालाक्ये स्नेहनलेखनप्रसादनभेदात् त्रिविध उकः । तद्विधिश्चहान्याकारेण अपशितः ॥५४-५६॥
चक्रपाणिः-प्रतिमर्षस्य नावनसम्पाचोभयकर्मदर्शनार्थ नावनकर्म प्रागुतमनुयतेस्नेहनमित्यादि। भन्ये सर्वनस्तःकर्मणामेवैतत् कर्मद्वयमनुयते, तसच स्नेहनशमनस प्रामुक्तस्यावरोभ इति वदन्ति । तस्यार्थमिति स्नेहनं शोधनञ्च । न च दोषवानितिन व्यापति
For Private and Personal Use Only