________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशोऽध्यायः। अथातो योनिव्यापचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ तीर्थदिव्यौषधिमतश्चित्रधातुशिलावतः। पुण्ये हिमवतः पावें सुरसिद्धर्षिसेविते ॥ विहरन्तं तपोयोगात् तत्त्वज्ञानार्थदर्शिनम् । कृष्णात्रेयं जितात्मानमग्निवेशोऽनुपृष्टवान् ॥ भगवन् यदपत्यानां मूलं नाUः परं नृणाम् । तविघातो गदैश्चासां क्रियते योनिमाश्रितैः ॥ तस्मात् तेषां समुत्पत्तिमुत्पन्नानाञ्च लक्षणम् । सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया। इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः॥२॥ गङ्गाधरः-अथोद्दिष्टानुक्रमाद् योनिव्यापदिकचिकित्सितमाह-अथात इत्यादि । सर्वं पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-तीर्थत्यादि। तीर्थानि दिव्योषधयश्च तदवतो हिमवतः पर्वतराजस्य चित्रधातुशिलावतः पाश्व पुप्ये मुरादिसेविते विहरन्तं कृष्णात्रेयं गुरुममिवेशोऽनुपृष्टवान् । यत् पृष्टवांरतदाह । भगवनित्यादि। नृणामपत्यानां परं मूलं कारणं नार्या यद् भवति तद्विघातस्त्वासां नारीणां योनिमाश्रितगंदैः क्रियते तस्मात् तेषां योन्याश्रितानां गदानामुत्पत्त्यादिकं श्रोतुमिच्छामि। इतीत्यादि। इति शिष्येणानिवेशेन पृष्टोऽत्रिजः पुनर्वसुः प्रोवाच ॥२॥
पाणिः-वातरक्तचिकित्सानन्तरं पारिशेष्यात् वातकृतत्वाच्च योनिब्यापश्चिकित्सितझुध्यते । उक्त हि-"न हि वाताहते योनि रीणां संप्रदुष्यतीति ।" दिव्यानि तीर्थानि गादीनि दिग्याश्चौषध्यो ब्रह्मा सुवर्चलेन्द्रीप्रभृतयः यस्मिन् स दिव्यतीर्थोषधिः। चितधातुः नानावर्णधातुः । सत्यज्ञानेन अर्थान् द्रष्टुशीलं यस्य तं तत्त्वज्ञानार्थदर्शिनम् । मूलमिति कारणम् । तद्विघातो गोमिब्यापनकारणविधावः। तेषामिति योनिगदानाम्, समुत्पत्तिरिति उत्पत्तिः कारणे कार्योप
For Private and Personal Use Only