________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'३४३८
चरक-संहिता। वातरक्तचिकित्सितम् खानादीन् वातरोगांश्च मृत्युश्चात्यवसेचनात् । कुर्यात् तस्मात् प्रमाणन स्निग्धाद्रक्तं विनिहरेत् ॥ १२ ॥ विरेच्य स्नेहयित्वादी स्नेहयुक्तैर्विरेचनैः।। रूतैर्वा मृदुभिः शस्तमसकूटु वस्तिकर्म च ॥ . सेकाभ्यङ्गप्रदेहान्न-स्नेहाः प्रायोऽविदाहिनः। वातरक्त प्रशस्यन्ते विशेषन्तु निबोध मे ॥ १३ ॥ बाह्यमालेपनाभ्यङ्ग-परिषेकोपनाहनः। विरेकास्थापनस्नेह-पानैगम्भीरमाचरेत् ॥१४॥ सर्पिस्तैलवसामज-पानाभ्यञ्जनवस्तिभिः। सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ।। विरेचनैघृतक्षीर-पानः सेकैः सवस्तिभिः ।
शीतैर्निपिणैश्चापि रक्तपित्तोत्तरं जयेत् ॥ असूक्षयात् गम्भीरश्वयथुप्रभृतीन कुर्यात् । अत्यवसेचनात्तु सर्बस्मिन्नेव वातरक्त खाजवादीन् कुर्यात् । तस्मात् स्निग्धान वातरक्तिपुरुषात् प्रमाणेन रक्तं विनिहरेत् ॥१२॥
गङ्गाधरः-अथ क्रियान्तरमाह-विरेच्येत्यादि। आदो स्नेहयिला वातरक्तिनं स्नेहयुक्तविरेचनै रूर्वा मृदुभिर्विरेचन विरेच्यासकृद वस्तिकर्म शस्तम्, सेकादयश्च वातरक्त प्रशस्यन्ते, ततो विशेषन्तु निबोधेति ॥१३॥
गङ्गाधरः-विशेषमाह-वाह्यमित्यादि। आलेपनादुरपनाहान्तैर्वाह्यमुत्तानमुपाचरेत् । विरेकादिभिर्गम्भीरमुपाचरेत् ॥१४॥ . . .. गङ्गाधरः-तत्र वातादिविशेषे विशेषमाह-सर्पिरित्यादि। सपिरादिभिः पातोत्तरमुत्तानमुपाचरेत् । विरेचनादिभिस्तु रक्तोत्तरं पित्तोत्तरश्चोत्चानं खाजवादीनिति खाजयपाङ्गुल्यकुब्जत्वादीन् कुर्यादिति च्छेदः। प्रमाणेनेति. अविकारित मस्सयाः॥ १२॥
चक्रपाणिः-विरेचनविधानमाह । स्नेहयुक्त रुपैवेति विकल्पद्वयम् । स्नेहयुक्तविरेचनम् ईषत्र निग्धविषयम, रूक्षस्तु विरेचनं अतिस्निग्धविषयम्। मृदुभिरित्यनेन वातक्षोभभयाद् अत तीक्ष्णविरेचनं निषेधयति । वस्तिकम्मति अनुवासननिरूहरूपम्। प्रायोऽविदाहिन इति मितराम्
For Private and Personal Use Only