________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२८
[ जातिसूत्रीयं शारीरम्
चरक संहिता | तोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः । वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढ़मपगतश्वापदपशुदंष्ट्रिमूषिकापत सुविभक्तसलिलोदूखलमूत्रवर्चःस्थानस्नान भूमिमहान समृतुसुखं यथते शयनासनास्तरण सम्पन्नं कुर्य्यात् । तथा सुविहितरक्षाविधानव लिमङ्गल होम प्रायश्चित्तं शुचि वृद्धवैद्यानुरक्तजन सम्पूर्णम् । इति कुमारागार विधिः ॥५३॥
शयनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः । स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वज्र्ज्यानि स्युः । अथास्याः स्तन्यमरसु परीक्षेत । तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवते न सीदति वा तच्छुद्धमिति विद्यात् । तेन कुमारस्यारोग्यं शरीरोपचयो वलवृद्धिश्च भवति । न च क्षति-शोकार्त्त श्रान्त- प्रदुष्टधातु गर्भिणीज्य रिताति-क्षीणातिस्थूल- विदग्ध-भक्ष्यविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्, नाजीर्णौषधच बालम्; दोपौषधमलानां परस्परोपघातेन ती रोगोत्पत्तिभयात् । भवतश्चात्र । धात्र्यास्तु गुरुभिर्भोज्यैः विपदपलैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रकुप्यति । मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः । दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः ॥ इति ।। ५२ ।।
गङ्गाधरः - अथैवं धात्रीस्तन्यपानानन्तरं गते जननाशौचे निष्क्रान्ते च सूतिकागृहात् कुत्र बालं वासयेत् कथञ्च रक्षेदित्यत आह- अतोऽनन्तरमित्यादि । वास्तु सूतिकागारान्निष्क्रान्तस्य शिशोर्वासार्थं गृहम् अतमस्कमन्धकाररहितं निवातमपि प्रवातैकदेशं तद्वास्तुन एकदेशे प्रकृष्टो वातो वातीत्येवं वास्तु विद्यात् । अपगतश्वापदादिकं सुविभक्तानि विभागशः स्थितानि सलिलादीनि महानसान्तानि यत्र तत् तथा । तद्वास्तु ऋतुसुखं तस्मिन्नृतौ सुखकरम् अष्टदं यथ ऋनुरूपं शय्यादिसम्पन्नं विहितरक्षाविधानमुक्तसूतिकागृहरक्षाविधानेन कृतं रक्षाविधानं बलिमङ्गलादिकञ्च यत्र तत् तथा । शुचि च । एवं वृद्धादिसम्पूर्णम् ॥ ५३ ॥
गङ्गाधरः - यथा पालयेत् तदाह - शयनास्तरणेत्यादि । स्वेदादिमन्ति मूत्रा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-