________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमानस्थानस्य सूचीपत्रम् । विषयः पृष्ठे पक्तौ विषयाः
पृष्ठे पडतो देहाग्निरक्षणसमीकरणविधिः १५१३ ४ प्रागवादात् कर्तव्यम् ... १५६४ ८ वातलादीनां विशेषविज्ञानविधिः १५१५ ३ वादमर्यादालक्षणम् ... १५६५ ५ वातलस्य वातावज पनविधिः १५१५ ८ वादमार्गज्ञानार्थमधिगम्यानां पदानां पित्तलस्य पित्तावजयनविधिः
निर्देशः ... ... श्लेष्मलस्य इलेष्मावजयनविधिः १५१८ ६ वादस्य लक्षणं भेदश्व ... १५६७ ३ अध्यायार्थोपसंहारः ...
द्रव्यादीनां लक्षणम्
१९७२ १ सप्तमोऽध्यायः। प्रतिज्ञालक्षणम्
१५७५ १ व्याधितरूपीयविमानाध्यायः १५२१ २
स्थापनालक्षणम्
१५७६ १ व्याधितरूपाणां द्वविध्यम् |
प्रतिष्ठापनालक्षणम्
१५७८ १ तस्य प्रयोजनञ्च ... १५२१ ४ हेतुलक्षणम् ...
१९७९ १ तत्राकुशलकुशलभिषजां लक्षणानि १५२१ ७ दृष्टान्तलक्षणम् क्रिमीणां समुत्थानादिविशेषः १५२४ ७
उपनय निगमनलक्षणम्
१५८२ । मलजक्रिमीणां निदानादि .... १५२४ ९ । उत्तरलक्षणम् ...
१५८५ १ शोणितजक्रिमी गां निदानादि १५२५ ७
सिद्धान्तलक्षणम् श्लेष्मजक्रिमीणां निदानादि ... १५२६ १
शब्दलक्षणम् ... पुरीषजक्रिमीणां निदानादि १५२६ १२ प्रत्यक्षलक्षणम् ... क्रिमीणां चिकित्साविधिः ... १५२८ २ अनुमानलक्षणम्
१६१७ १ अध्यायार्थोपसंहारः
१५३९ २
ऐतिह्यलक्षणम् ... भौपम्यलक्षणम्
१६१८ । अष्टमोऽध्यायः। संशयलक्षणम्
१६२३ १ रोगभिषगजितीयविमानाध्यायः १५४० २ प्रयोजनलक्षणम्
१६२७ ४ शास्त्रपरीक्षाविधिः ... १५४० ३ सव्यभिचारलक्षणम्
१६२७ ८ आचार्य्यपरीक्षाविधिः ... १५४३ १
जिज्ञासालक्षणम्
१६२८ ३ त्रिविधोपायानां निर्देशः ...
व्यवसायलक्षणम्
१६२९ १ अध्ययनविधिः ... ...
अर्थप्राप्तिलअणम्
१६२९ ३ अध्यापनविधिः शिष्यपरीक्षाविधिश्च १५४६ ४ सम्भवलक्षणम्
१६३० १ शिष्यानुशासनविधिः ... | १५५० ३ अनुयोज्यलक्षणम्
१६३० ४ सम्भाषाविधिः .. ... १५५५ १ अननुयोज्यलक्षणम्
१६३१ ३ जल्पकस्य गुणा दोषाश्च ... १५५९ ४ अनुयोगलक्षणम् परस्य त्रैविध्यम् १५६० ३ प्रत्यनुयोगलक्षणम्
१६३२ १ परिषदो भेदः ... ...
वाक्यदोषलक्षणम् परिषदभेदे सम्भाषाविधिः ... १५६० ८ न्यूनलक्षणम् ...
१६१७ ४
For Private and Personal Use Only