________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्रियस्थानस्य सूचीपत्रम् ।
विषयाः
पृष्ठे पङक्तौ विषयाः
पृष्ठे पङ क्तो प्रथमोऽध्यायः।
पञ्चमोऽध्यायः। वर्णस्वरीयेन्द्रियाध्यायः ... २१४५ ३ पूर्वरूपीयेन्द्रियाध्यायः ... २१८१ २ आयुःप्रमाणावशेषज्ञानार्थ परोक्ष्य.
अरिष्टख्यापकपूर्वरूपाणां सामान्य. विषयाणां निर्देशः .. २१४६ १ विशेषभावेन निर्देशः ... २१८१४ तेषां परीक्षोपायः
२१४८ ४ वरादिरोगाणामारष्टज्ञापकपूर्व प्रकृतिनिर्देशः ...
रूपाणि ... ... २१८१ ६ २१४९ १
पूर्वरूपावस्थायां स्वप्नतोऽरिष्टविकृतिनिर्देशः ... २१५० १ वर्णाधिकारः ...
___कथनम् ... ... २१८२ ७
रूपावस्थादिषु स्वानकथनम् २१८७ ५ म्वराधिकारः ...
सप्तविधस्वप्नानां निर्देशः ... अध्यायार्थोपसंहारः ...
२१९० ३
कालभेदेन तेषां फलम् द्वितीयोऽध्यायः ।
... २१९१ ३ अध्यायार्थोपसंहारः
२१९३ १ पुष्पितकेन्द्रियाध्यायः ... २१६० २
पष्ठोऽध्यायः। पुष्पिनलक्षणम्
२१६२
कतमानिशरीरीयेन्द्रियाध्यायः २१९४ २ गन्धपरीक्षा ... ... २१६४ ५
व्याधिमच्छरीरविषयकप्रश्नः २१९४ ४ रसपरीक्षा अध्यायार्थोपसंहारः ...
व्याधिमच्छरीराणामरिष्टलक्षणम् २१९४ । तृतीयोऽध्यायः।
अध्यायार्थोपसंहारः ... २२०१ ३ परिमर्शनीयेन्द्रियाध्यायः ....
सप्तमोऽध्यायः।
२१६७ २ परिमर्शनविधिः ... २१६७ ६
पत्नरूपीयेन्द्रियाध्यायः ... २२०२ २ स्पृश्यभावानां लक्षणानि ... २१६७ ९
छायाप्रतिच्छाययोररिष्टलक्षणम् २२०२ ४ व्यासनः परिमर्शनविधिः ... २१६८ ६
मुमूर्पतां प्रतिच्छायाया लक्षणानि २२०३ १ अध्यायार्थोपसंहारः ... २१७१ ५
संस्थानादीनां विवरणम् ... २२०४ १ चतुर्थोऽध्यायः।
प्रतिच्छायालक्षणम् ... २२०४ ३ इन्द्रियानीकेन्द्रियाध्यायः ... २१७२ २
खादीनां छायाया लक्षणम् इन्द्रियपरीक्षणोपायः ... २१७२ ४ शुभाशुभत्वञ्च
२२०४ ५ पञ्चेन्द्रियाणां परीक्षा ... २१७३ ३ । तैजसीच्छायाया कारभेदः शुभा. सामान्यतः सर्वेन्द्रियारिष्टपरीक्षा २१७९ १ शुभत्वञ्च ...
२२०५ ५ अध्यायार्थोपसंहारः .... २१८० १ प्रभाच्छा ययोर्भदः
२२०६ १
For Private and Personal Use Only