________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः
इन्द्रियस्थानम् ।
अवनुतं तथोत्कष्टं रखलनं पतनं तथा । आक्रोशः संप्रहारो वा प्रतिषेधो विगर्हणम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२४५
I
गजट' हितम् । शस्तं हंसरुतं नृणां कौशिकचैव वामतः प्रस्थान यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः । पत्रपुष्पफलोपेतान् सक्षीरान् नीरुजो द्रुमान्। आश्रिता वा नभोवेश्म-ध्वजतोरणवेदिकाः । दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः । वामा वा दक्षिण वापि शकुनाः कर्म्मसिद्धये ॥ इति । सुश्रुतोक्तं यथा-शुष्केशनिहते पत्रे क्लीनद्धे सकण्टके । वृक्षेऽथवाश्मयस्मास्थि - वितुषाङ्गारपांशु चैत्यवल्मीक विषम स्थिता दीप्तवरस्वराः । पुरतो दिक्षु दीप्तायु वक्तारो नार्थसावकाः । पुन्नामानः खगा वापाः स्त्रीसंज्ञा दक्षिणाः शुभाः । दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः । वामं नकुलचापाणां नोभयं शशसर्पयोः भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् । दर्शनं वा रुतं वापि न गोधा कुकलासयोः । दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् । कुलत्थतिलकार्पास- तुपपाषाणभस्मनाम् । पात्रं नेष्टं तथाङ्गार- तैलकर्द्दमपूरितम् । प्रसन्नेतरसद्मानां पूर्ण वा रक्तसर्षपैः । शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः । नेष्यन्ते पतितान्तस्थ- दीनान्धरिपवस्तथा । मृदुः शीतोऽनुकूलश्च सुगन्धिवानिलः शुभः । खरोष्णोऽनिष्टगन्धश्व प्रतिलोमश्च गर्हितः । ग्रन्थ्य दादिषु सदा च्छेदशब्दश्व पूजितः । विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च । रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते । एवं व्याधिविशेषेण निमित्तमुपधारयेत् । तथैवाक्रुष्टहाकष्ट माक्रन्दरुदितस्वनाः । छर्द्दयां वातपुरीषाणां शब्दो गर्दभोष्ट्रयोः । प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् । दौर्मनस्यश्च वैद्यस्य यात्रायां न प्रशस्यते ।। इति ।। २० ।।
गङ्गाधरः – वैद्यस्य गच्छतः पथि यात्रा शुभमातुरार्थमाह-अवक्षुतमित्यादि । यात्राकालेऽवक्षतं छिक् हाचि इति लोके । उत्कुष्टं व्यग्रतो रुतं वैद्यस्य स्खलनं पादस्खलनम् आक्रोश उच्चैध्वनिः प्रहार आघात प्रतिषेधो निषेधकरणम् चक्रपाणिः -- औत्पातिकमिति अरिष्टसूचकनिमित्तम् । अवक्षुतं छिक्का । उत्कुष्टं सन्वस्तनम् ।