________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः । सूत्रस्थानम् ।
२४६ कराच्या हय इति चतुष्कः कषायवर्गः (२)। तृप्तिनोऽशोन्नः कुठलः कण्डधः क्रिमिनो विपन्न इति षट्कः कषायवर्गः (३) । स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः कषायवर्गः (१) । स्नेहोपगः स्वेदोपगो वमनोपगो विरेचनोपग
आस्थापनोपगोऽनुवासनोपगः शिरोविरेचनोपग इति सप्तकः कपायवर्गः (५) । छर्दिनिग्रहणानिग्रहणो हिकानिग्रहण इति त्रिकः कवायत्रः (६) : पुशेषसंग्रहणीयः पुरीपविरजनीयो मूत्रसंग्रहणीयो मृत्रविरजनीथो मूत्रविरेचनीय इति पञ्चकः वयों वर्णाय हितः। कण्ठ्यः कण्ठस्थस्वराय हितः। हृदया हृदयाय मनसे हितः। इति चतुष्कः कपायवर्ग एकः। यत्प्रत्ययान्तसामान्यात् पुष्कलाभिशनम् (२)। तृप्तिनस्तृप्तिः इलेवविकारभेदस्तनाशकः। इति षट्क एकः कपायवो नान्तवसामान्यात पुष्कलाभिधानम् (३)। स्तन्यजनन इत्यादि चतुष्कः एकः कपायवर्गः। जननशोधनान्तत्वेन पुष्कलाभिधानम् (४)। स्नहोपग इति स्नावशे उपगन्तु पानाहारादिषु शील यस्य स तथा, एव परत्रापि व्याख्यातव्या ( ५ )। छवि निग्रहण इति छदि निगृह्णाति स्तम्भयतीति छर्दि निग्रहणः, व्याधिहरणवचनेन तद्धेतुदोषहरोऽपि। एवं परत्रापि । एप त्रिक एकः कपायवणः पुष्कलाभिधानं निग्रहणान्तसामान्यात् (६)। पुरीणसंग्रहणीय इत्यादि पुरीयसंग्रहणं पुरीपस्य स्तम्भन तस्मै हितः । पुरीषविरजनीय इति दोपसम्बन्धस्य पुरीवस्य दोपसम्बन्धात विगमेन रजन रागस्तरमै हितः पुरीपविरजनीयः। एवं मूत्रस्य च व्याख्येयम् । मूत्रकर्तव्यं, यदुक्तमिहैव शास्त्रगुणकथने : यथा...."अनवपतितशब्दमकटशब्दं पुष्कलाभिधानम्" इत्यादि। जीवनीयशब्देनेहायुष्यत्वमभिप्रतम्। यत्र च मधुररसगुणे आयुष्योऽपि जीवनीय इति करिष्यति, तत्र मूर्छितस्य संज्ञाजनकत्वे जीवनीयत्वं व्याख्येयम् । तृप्तिः श्लेष्मविकारो, येन तृप्तमिवात्मानं मन्यते तद्नं तृप्तिधम् । स्नेहोपगानीति-स्नेहस्य सर्पिरादेः स्नेहनक्रियायां सहायत्वेनोपगच्छन्तीति स्नेहोपगानि, मृद्वीकादिस्नेहोपयुक्तस्य सर्पिरादेः स्नेहने प्रकर्षवती शक्तिर्भवतीत्यर्थः । तथा वमनोपगानीत्यत्र मदनफलादीनां वमनगव्याणां मधुमधुकादीनि सहायानि भवन्तीति। एवं स्वेदोपगादी व्याख्येयम् । शिरोविरेचनोपगे तु शिरोविरेचनप्रधानान्येव द्रन्याणि बोद्धन्यानि । पुरीपस्य विरजनं दोपसम्बन्धनिरासं करोतीति पुरीपविरजनीयः। एवं मूत्रविरजनीये वक्तव्यम् ।
For Private and Personal Use Only