________________
Shri Mahavir Jain Aradhana Kendra
१६८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
[ दीर्घञ्जीवितीयः
सर्पिस्तैलं वसा मज्जा न हो दृष्टश्चतुव्विधः । पानाभ्यञ्जनवस्त्यर्थं नस्यार्थञ्च व योगतः ॥ स्नेहना जीवना वर्या बलोपचयवर्द्धनाः । स्नेहा ते च विहिता वातपित्तकफापहाः ॥ ४१ ॥
चाभया चान्तः कोटरपुष्पी हस्तिपर्णी कम्पिल्लकं कुटजश्च ेति दशानां फलानि विरचनार्थ योज्यानि । उपसंहरति नामकर्म्मभिरित्यादि । - शङ्खिन्यादिकानि नामानि वमनास्थापनशिरोविरेचनानि कर्माणि ॥ ४० ॥
गङ्गाधरः – उद्देशक्रमादाह चतुरो महास्त्र हान्, सर्पिरित्यादि । - पूर्वपूव्र्व्वस्य प्रशस्तत्वख्यापनार्थं पूर्व्वपूर्व्वमुपादानम् । सपिदुग्धसम्भवः स्नेहः । तैल' वीजसम्भवः स्नेहः । वसा हृदयस्थमेद एव स्न ेहः । मज्जा जान्वस्थिमध्यगो धातुविशेषः स्त्रहरूप एव । स्नेह इति महास्नेह उद्देशे तदुक्तेः । इति नामभिरुक्त्वा कर्मभिरुपदिशति, पानेत्यादि । - पान द्रवद्रव्यगलाधःकरणव्यापारः। अभ्यञ्जनं सर्व्वाङ्ग' व्याप्य स्त्र हलेपनानुकूलव्यापारः । वस्तिश्च पुटकस्तत्कृतत्वादास्थापनानुवासने वस्तिशब्देनोच्येते । तान्यर्थः प्रयोजनं तं तथा । नस्यार्थञ्च नस्यं नासिकायां न्यस्याकृष्यते यत् तत्, तदथञ्च । योगत एव तत्तद्रोगहरद्रव्याणां कल्पनया संयोगत एव न त्वकल्पनया वाप्ययुक्तितश्च । यत् तु "सर्पिरादिकश्चतुर्व्विधः स्नेहः पानादिचतुब्विधप्रयोगत एव दृष्ट इत्यर्थः तन्न, कैवल्येऽतिदोषापहत्वाभावात्, सर्पिहि कफ' तैलं हि पित्तं वर्द्धयति ।
तेषां कर्माणिग्राह, स्नेहना इत्यादि । स्त्रं हयन्तीति स्नेहना रौक्ष्यापहरणानुकूलव्यापारः स्न ेहनम् । जीवना इति जीवयन्ति आयुर्वेदयन्तीति जीवनाः । शरीरेन्द्रियसत्त्वात्मसंयोगस्य कालवैशिष्ट्यातिशयानुकूलव्यापारो जीवन', तादृशकालवैशिष्टय जीवधात्वर्थः । वर्ण्या वर्णाय हिता वर्णजनका इत्यर्थः । बल' सामर्थ्यम्, उपचयो देहपुष्टिस्तयोर्वर्द्धना बलवर्द्धकत्वेन वृष्यत्वमपि ख्यापितम् । स्नेहा एते सर्पिरादयश्चवखारो हि यस्मात् योगतश्च आरग्वधस्य यद्यपि सुश्रुते पत्र प्रधानमुक्तं तथापीह फलं प्रधानतमं ज्ञेयम् । धामार्गवेत्यादिना पञ्चकर्म्मविनियोग उच्यते । नस्तः प्रच्छंर्द्दन इति शिरोविरेचने ॥ ४० ॥
चक्रपाणि: - महास्नेहेषु सर्पिरादौ पठितं प्राधान्यात्, वचनं हि " नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्त्तते । यथा सर्पिरतः सर्पिः सर्व्वस्नेहोत्तमं मतम् ॥ ४१ ॥
For Private and Personal Use Only