________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानस्य सूचीपत्रम।
प्रथमोऽध्यायः। । विषयाः
पृष्ठे पडतो विषयाः
पृष्टे पङक्तौ : लवण-मूत्र-क्षीराणां नामगुणदीघञ्जीवितीयोऽध्यायः १ ३ कर्माणि आयुर्वेदस्य आगमः
९ १ भिपग-भिषक्तमयोर्लक्षणम् २०८ । आयुबैदागमहेतुः
१३ । ज्ञाताज्ञातयोरौषधयोर्दोषगुणाः २०४ आयुर्बेदसूत्रणम्
१ विज्ञातस्यापि दुष्प्रयुक्तस्यौपधस्य सुबगस्याभ्यनुज्ञानम्
१ दोषाः ... ... २०९ . आयुर्बदनिर्णयः
३. वैद्यापवादः ... ... २१० ५ आयुषः सपर्यायलक्षणम्
१. अध्याया?पसंहारः ... २१३ । सामान्यविशेषयोर्लक्षणम्
द्वितीयोऽध्यायः । आयुर्वेदक्रियोपयोगिपुरुषस्य निर्देशः ४५
५ अपामार्गतण्डुलीयोऽध्यायः ......
५ व्यसंग्रहः
५ शिरोविरेचनद्रव्याणां निर्देशः २१७ गुणसंग्रहः ... ...
१ वमनद्रव्याणां निर्देशः ... २१९ समवायलक्षणम्
विरेचनव्याणां निर्देशः ... २१९ द्रव्य-गुणयोलक्षणम्
५ विविधयवागूनां निर्देशः ... २२२ कम्मलक्षणम्
२ अध्यायार्थोपसंहारः ... २२८ ६ अर्वेदस्य प्रयोजनम्
तृतीयोऽध्यायः । " मोनां त्रिविधो हेतुसंग्रहः व्याधीनामाश्रयनिर्देशः
आरग्वधीयोऽध्यायः ... २३० २ : र-मानसदोषसंग्रहः
_रग्वधादि-द्वात्रिंशच्चूर्ण-प्रदेहानां वातादीनां गुणाः प्रशमोपायाश्च
निर्देशः ... २३० १७२
३ कित्सासूत्रम्
चतुर्थोऽध्यायः। रसस्य लक्षणमुत्पत्तिक्रमश्च ... १८१ ५। षड्विरेचनशताश्रितीयोऽध्यायः २४० २ रसा ग्रहः
षड़विरेचनाश्रयाणां निर्देशः २४४ त्रिविधद्रव्यस्य निर्देशः १८७ पञ्चकषाययोनीनां निर्देशः २४४ तस्य जाङ्गमादिभेदेन निर्देशः १९११ पञ्चविधकषायकल्पनस्य निर्देशः २४५ १ मूलिनी-फलिन्योर्नाम-कर्मणी १९५ ४ जीवनीयो वर्गः चतुर्विधस्नेहस्य गुणकर्मणी १९८१ वृहणीयो वर्गः ... २५२
१२९
For Private and Personal Use Only