________________
Acharya
Sasager
a ndi
दा
सान्वय
भाषान्तर
॥३
॥
चंद्रयशः । राज्यं संसारकान्तारे शृङ्गाटोऽयमटन्निह । कलितस्खलितः श्रीभिः पिशाचीभिः प्रपात्यते ॥५॥ चरित्रं ___ अन्वयः-संसारकांतारे राज्यं शृंगाटः, इह अटन् अयं पिशाचीभिः श्रीभिः कलितस्खलितः प्रपात्यते ॥५॥
अर्थः-आ संसाररूपी वना राज्य (एक) चोवटा सर छे, तेमां फरनारा आ जीवने पिशाची सरखी लक्ष्मी ठोकर खवरावी पाडी नाखे छे. ॥ ५ ॥ I वहन्ति मणयो मोहमहीपमहदीपताम् । यल्लोभलोलुभा नाधः के पतन्ति पतङ्गवत् ॥ ६॥ ___अन्वयः-मणयः मोह महीप मह दीपतो वहंति, यल्लोभ लोलुभाः के पतंगवत् अपः न पतंति ॥६॥
अर्थः-रत्नो मोहराजाना तेजस्वी दीपकपणाने धारण करे छे, जेना लोभथी ललचायेला कया माणसोनो पतंगोनीपेठे अधःपात नथी थतो ॥६॥ तितीर्षवो भवाम्भोधिं बोधिबोहित्थवाहिताः । त्यजन्ति दूरतो मध्यभूधरानिव सिन्धुरान् ॥ ७॥
अन्वयः-बोधि मोहित्य वाहिताः भवाभोधि तितीर्षवः मध्यभूधरान इस सिंधुरान दूतः त्यति.॥७॥
अर्थः-मानरूपी वहाणमा वेठेला (डाह्या माणसो) संसारसमुद्रने तरी जवानी इच्छाथी बचे रहेला खराबाओसरखा, हाथीओ. 18/ ने दूवीज वजी दे छे. ॥७॥
KAKARAOKAKAKAR
For Private And Personal use only