SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi चंद्रमशः चरित्रं ॥२९॥ धृत्वाथ हस्तयोस्तेन क्षिपन्पादाहतीरहम् । उत्क्षिप्तः पतितो दूरे यन्त्रोत्थयावगोलवत् ॥ ९॥ सान्वय ____ अन्वयः-अथ पाद आहतीः क्षिपन् अहं तेन हस्तयोः धृत्वा उक्षिप्तः, यंत्र उत्य ग्राव गोलवत् रे पतितः ।। ९० ॥ भाषान्तर अर्थ:-पछी लातो मारता एवा मने ते शत्रुए वे हाथे पकडीने उंचे उछाल्यो, (अने तेथी) गोफणमाथी उछाळेला पत्थरना ॥२९॥ गोळानीपेठे हुँ दूर जइ पज्यो. ॥१०॥ सहसा सह सेनाभिः प्राविशन्मत्पुरं स तत् । तन्वन्साकं तयोत्तालहस्ततालः कथा मिथः ॥ ९१ ॥ अन्वयः-तया साकं उत्ताल हस्त ताल: मियः कथाः तन्वन् सः सहसा सेनाभिः सह तत् मत्पुरं पाविशत् ॥ ९१ ॥ अर्थ:-(पछी मारी) ते राणीनी साथे म्होटा अवाजथी हाथवडे ताडीओ देह परस्पर वातो करतो ते शत्रु एकदम (पोताना) सेन्यसहित मारा ते नगरमां दाखल थयो. ।। ९१॥ एवमालोकमानोऽहमपमानोच्चयाकुलः । इष्टमिष्टतमेभ्योऽपि गणयन्मरणं तदा ॥ ९२ ॥ यद्यस्ति सुकृतं किंचिन्मम तत्तन्निदानतः। मा भूद्भवान्तरेऽपि स्त्रीसङ्गः सत्पथभङ्गकृत् ॥ ९३ ॥ इत्यालपन्पुरः प्रेक्ष्य कूपं तत्र पपात च । सभान्तर्भद्रपीठस्थं स्वं ददर्श च पूर्ववत् ॥ ९४ ॥ अन्वया-तदा एवं आलोकमानः, अपमान उचय आकुल: अहं मरणं इष्टतमेभ्यः अपि इष्ट गणयन्, ।। ९२ ॥ यदि मम 115 RSSB For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy