________________
S Maham An Kende
Acharya
kaila
n
mandi
सान्वय
भाषान्तर
॥२५॥
चंद्रयशः
दा अन्वयः-इति उद्धत ध्यान स्त्यान चित्ता यावत् युद्धधीः अस्मि, तावत् मन्मनी सैन्य सर्व अभिसारेण आगमत् ॥७६|| चरित्रं
अर्थः-एवी रीतना उद्धत विचारोमा चोटेला मनवाको (हु) जेवामां युद्धमाटे चितवन करुं हुं, तेवामा मारो मंत्री सैन्यनी सर्व 18| सामग्रीसहित (त्या) आवी पहोंच्यो. ॥ ७६ ॥ ॥२५॥
ततोऽन्तरस्फुरदूताविर्भूताद्भुतवैरयोः । मम तस्य च सेनाभिः समरः समवर्तत ॥ ७७॥ ___ अन्वयः-ततः अंतर स्फुरत् दूत आविर्भूत अद्भुत वैरयोः मम च तस्य सेनाभिः समरः समवर्तत. ॥ ७७॥ अर्थः-पछी बच्चे जताआवता दूतोथी प्रगट ययेल छ घणु वैर जेओने, एवा मारां अने ते पुरुषना सेन्योवच्चे युद्ध यवा मांडयुं. मिथो रथो रथं नागं नागोऽश्वोऽश्वं भट भटः। समियाय समीकाय स्वकायव्ययनिर्भयः॥ ७८॥ ____ अन्वय:-स्वकाय व्यय निर्भयः रथं रथः, नाग नागः, अश्व अश्वः, भटं भटः मिथः समीकाय समियायः ॥ ७८ ॥
अर्थ:-(पछी) पोतानां शरीरना विनाशनो भय राख्याविनाज रथसामे रथ, हाथी सामे हाथी, घोडासामे घोडो, अने सुभटसामे सुभट, एम परस्पर युद्ध करवामाटे गोठवाइ गया. ॥ ७८ ॥
समनम्यत कोदण्डैः खड्गण्डैरकम्प्यत । तत्र रौद्रे रणोद्रेके न तु शोयोटै टैः॥ ७९ ॥ ___ अन्वयः-तन रौद्रे रण उद्रेके कोदंडैः समनम्यत, खड्गदडैः अकंप्यत, तु शौर्य उभटः भटैः न. ॥ ७९ ॥ अर्थ:-ते भयंकर रणसंग्राम होते छते धनुष्यो नमवा लाग्यां, तया तलवारो कंपवा (चमकवा) लागी, परंतु शौर्यना आवेशवाळा
*6*6*6*6*6468
For Private And Personal Use Only