________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
स्वयं निवृतिरस्यासीद्या कान्ता निवृतेः पदम् ॥ २९ ॥ तयारभूत्सुतारत्नं क्षेमश्रीरिति विश्रुतम् । प्रत्यादेशः सरस्वत्याः पर्यायः कमलाकतेः ॥ ३० ॥ या कान्तीनां परा संपद्विनयाम्बुधिचन्द्रिका । लजाया जननस्थानं जयकेतुमनोजनेः ॥ ३१ ॥ विधाय पूर्णशीतांशुं विधाता यन्मुखाह्वयम् । निजासनाब्ननिद्रातो नूनं दुःस्थितिरञ्जसा ॥ ३२॥ एतस्या वदनं दन्तकान्तिभिः क्लप्तकेसरम् । पद्मं ध्रुवं मधुलिहा भवितव्यं भवादशा ॥ ३३ ॥
अत्रत्यजिनालयवजकवाटविघटनकुञ्जिकायमानस्तुतिवचनरचनः पुरुषपञ्चवदनस्तत्पतिर्भविष्यतीति जननलग्नफलनिश्चयचतुरकार्तान्तिकवातां निशम्य तदवसरप्रतिपालनविनिद्रेण सुभद्रेण, प्रेषितो गुणभद्रसमायोऽहं, भवन्तं समीक्ष्य कृतार्थतामनुभवामीति व्याहृत्य, मुभद्राय वृक्षान्तमिमं कथयितुं निर्जगाम ।
तदनु सरसीपुष्पाण्यादाय भक्तिभरानतो
जिनपभवनं विन्दन्वन्दारुकल्पकशाखिनः । जिनवरपतेः पूनां कर्तुं समारभत स्वयं
कुरुकुलवरः सोऽयं पारीणपुण्यगुणाकरः ।। ३४ ॥ गुणभद्रोऽपि संप्राप्य सुभद्रं भवमन्दिरे । चिन्ताानेद्रां बिभेदाशु वचःपीयूषसेचनैः ॥ ३५ ॥ कश्चित्पूरुषचन्द्रमाः कुवलयायाह्लादसंदायकः
संतोषाम्बुधिवर्धकः स्तुतिमयीं पीयूषधारां किरन । वाह्योद्याननभःस्थलीमवतरन्वाभाति यद्दर्शना
दारामः सरसीजलच्छलवशादानन्दबाप्पं दधे ॥ ३६ ॥
For Private And Personal Use Only