SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये स्वयं निवृतिरस्यासीद्या कान्ता निवृतेः पदम् ॥ २९ ॥ तयारभूत्सुतारत्नं क्षेमश्रीरिति विश्रुतम् । प्रत्यादेशः सरस्वत्याः पर्यायः कमलाकतेः ॥ ३० ॥ या कान्तीनां परा संपद्विनयाम्बुधिचन्द्रिका । लजाया जननस्थानं जयकेतुमनोजनेः ॥ ३१ ॥ विधाय पूर्णशीतांशुं विधाता यन्मुखाह्वयम् । निजासनाब्ननिद्रातो नूनं दुःस्थितिरञ्जसा ॥ ३२॥ एतस्या वदनं दन्तकान्तिभिः क्लप्तकेसरम् । पद्मं ध्रुवं मधुलिहा भवितव्यं भवादशा ॥ ३३ ॥ अत्रत्यजिनालयवजकवाटविघटनकुञ्जिकायमानस्तुतिवचनरचनः पुरुषपञ्चवदनस्तत्पतिर्भविष्यतीति जननलग्नफलनिश्चयचतुरकार्तान्तिकवातां निशम्य तदवसरप्रतिपालनविनिद्रेण सुभद्रेण, प्रेषितो गुणभद्रसमायोऽहं, भवन्तं समीक्ष्य कृतार्थतामनुभवामीति व्याहृत्य, मुभद्राय वृक्षान्तमिमं कथयितुं निर्जगाम । तदनु सरसीपुष्पाण्यादाय भक्तिभरानतो जिनपभवनं विन्दन्वन्दारुकल्पकशाखिनः । जिनवरपतेः पूनां कर्तुं समारभत स्वयं कुरुकुलवरः सोऽयं पारीणपुण्यगुणाकरः ।। ३४ ॥ गुणभद्रोऽपि संप्राप्य सुभद्रं भवमन्दिरे । चिन्ताानेद्रां बिभेदाशु वचःपीयूषसेचनैः ॥ ३५ ॥ कश्चित्पूरुषचन्द्रमाः कुवलयायाह्लादसंदायकः संतोषाम्बुधिवर्धकः स्तुतिमयीं पीयूषधारां किरन । वाह्योद्याननभःस्थलीमवतरन्वाभाति यद्दर्शना दारामः सरसीजलच्छलवशादानन्दबाप्पं दधे ॥ ३६ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy