SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चमा लम्बः Acharya Shri Kailassagarsuri Gyanmandir सतां पथि समावहन्वितत सान्ध्यमेवभ्रमं किरीटमणिकान्तिभिः सुरपचाप संभावनाम् ॥ ११ ॥ एते देवाः पूर्वमागत्य लक्ष्मी धेनुं चिन्तारत्नमन्यांश्च हृत्वा । आशापाशादागतास्ते पुनश्चेत्येवं दुग्धाम्भोधिरातं ररास ॥ १२ ॥ ततश्च कुरुवीरं धैर्यगुणेन स्पर्धमानश्चन्द्रोदयगिरिस्तदीयपादस्पशेन कृतार्थतामाससाद, अहमपि गाम्भीर्ययशोम्यां स्पर्धमानस्तदीयसर्वाङ्गस्पर्शेन कृतकृत्यतामनुभवामि, इति चलाचलवीचिबाहुभिर्तृ त्यत इव फेनकूटेन, घोषकपटेन चाट्टहासमातन्वानस्येव, दुग्धसागरस्य पयोभिः पूरितान्कनककलशान्विभ्राणास्ते यक्षाध्यक्षमुखाः, सत्वरमागत्याभिषेकमङ्गलं कर्तुमारभन्त । यक्षेशमुख्यकर लम्भित हेमकुम्भ पतेः पपात कुरुकुञ्जरमूर्ध्नि तोयम् । संन्ध्याभ्रसङ्घविगलडिमलाम्बुवर्षं प्रालेयशैलशिखराग्र इवातिसान्द्रम् ॥ १३ ॥ - समापिते साध्यभिषेकमङ्गले निलिम्पकान्तानयनान्तवारिभिः । परीतमूर्तिः पुनराबभावसौ पयोऽधिपूरैरिव सिच्यमानः ॥ १४ ॥ ततो दिव्याम्बरधरो मणिभूषणमण्डितः । रजे जीवंधरस्वामी सचापशरदभ्रवत् ॥ १५ ॥ यक्षाधिपार्पितं कल्पवृक्षाञ्चितफलादिकम् । जग्राह जीवकस्वामी निग्राहचतुरो द्विषाम् ॥ १६ ॥ ततः क्रमेण यक्षाध्यक्षेणोपदिष्टं कामरूपविधानगानविषहानशक्तियुक्तं चिरनं मन्त्ररत्नं बहुमन्यमानः, 'एकहायनमात्रेण राज्यलक्ष्मीकटाक्षान्प्रवेक्ष्यसि' इति तद्वचनेन संतुष्टः सन्ततं प्रश्रयवशंवदैर्यक्षैः संभाव्यमानः कुरुवीरः कदाचिद्देशान्तरदिदृक्षामिङ्गितै For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy