________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमा लम्बः
Acharya Shri Kailassagarsuri Gyanmandir
सतां पथि समावहन्वितत सान्ध्यमेवभ्रमं
किरीटमणिकान्तिभिः सुरपचाप संभावनाम् ॥ ११ ॥ एते देवाः पूर्वमागत्य लक्ष्मी धेनुं चिन्तारत्नमन्यांश्च हृत्वा । आशापाशादागतास्ते पुनश्चेत्येवं दुग्धाम्भोधिरातं ररास ॥ १२ ॥ ततश्च कुरुवीरं धैर्यगुणेन स्पर्धमानश्चन्द्रोदयगिरिस्तदीयपादस्पशेन कृतार्थतामाससाद, अहमपि गाम्भीर्ययशोम्यां स्पर्धमानस्तदीयसर्वाङ्गस्पर्शेन कृतकृत्यतामनुभवामि, इति चलाचलवीचिबाहुभिर्तृ त्यत इव फेनकूटेन, घोषकपटेन चाट्टहासमातन्वानस्येव, दुग्धसागरस्य पयोभिः पूरितान्कनककलशान्विभ्राणास्ते यक्षाध्यक्षमुखाः, सत्वरमागत्याभिषेकमङ्गलं कर्तुमारभन्त ।
यक्षेशमुख्यकर लम्भित हेमकुम्भ
पतेः पपात कुरुकुञ्जरमूर्ध्नि तोयम् ।
संन्ध्याभ्रसङ्घविगलडिमलाम्बुवर्षं
प्रालेयशैलशिखराग्र इवातिसान्द्रम् ॥ १३ ॥
-
समापिते साध्यभिषेकमङ्गले निलिम्पकान्तानयनान्तवारिभिः । परीतमूर्तिः पुनराबभावसौ पयोऽधिपूरैरिव सिच्यमानः ॥ १४ ॥ ततो दिव्याम्बरधरो मणिभूषणमण्डितः ।
रजे जीवंधरस्वामी सचापशरदभ्रवत् ॥ १५ ॥ यक्षाधिपार्पितं कल्पवृक्षाञ्चितफलादिकम् । जग्राह जीवकस्वामी निग्राहचतुरो द्विषाम् ॥ १६ ॥ ततः क्रमेण यक्षाध्यक्षेणोपदिष्टं कामरूपविधानगानविषहानशक्तियुक्तं चिरनं मन्त्ररत्नं बहुमन्यमानः, 'एकहायनमात्रेण राज्यलक्ष्मीकटाक्षान्प्रवेक्ष्यसि' इति तद्वचनेन संतुष्टः सन्ततं प्रश्रयवशंवदैर्यक्षैः संभाव्यमानः कुरुवीरः कदाचिद्देशान्तरदिदृक्षामिङ्गितै
For Private And Personal Use Only