SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थो लम्बः । यस्या गुलुच्छयुगलं कठिनं विशालशाखे शिरीषसुकुमारतमे मृगाक्षि ॥ ६ ॥ उपरिजतरूजार्थ वामहस्तेन कात्रि हितसुरभिशाखा सव्यहस्ताप्तकाञ्ची । अमलकनकौरी निगलन्नीविवन्धा नयनसुखमनन्तं कस्य वा द्रान तेने ॥ ७ ॥ काचिद्वरागी कमितुः पुरस्तादुदस्तबाहोः कुसुमोद्यतस्य । मूलं नखाङ्काञ्चितमंशकेन तिरोदधे मङ्गकरान्तरेण ॥ ८ ॥ अन्तर्वणं करसरोरुहकान्तिभिन्नं पत्रव्रजं सपदि पल्लवशङ्कयान्या । संस्पर्शमार्दवकलाविरहाद्विमृज्य ___ गुच्छभ्रमेण नखकान्तिमहो चकर्ष ॥ ९ ॥ वपुषि कनकंगोरे चम्पकानां गेषा वितरति परभागं नेति कश्चित्प्रियायाः । उरसि वकुलमालामावबन्धाम्बुजाक्ष्याः __ स्तनकलशसमीपे चालयन्पाणिपद्मम् ॥ १० ॥ वक्षःस्थलेप्वत्र चकोरचक्षुषां प्रियः प्रक्लुप्ताः सुममालिका वभुः । अन्तःप्रवेशोद्यतशम्बरहिषः सूनाततास्तोरणमालिका इव ॥ ११ ॥ एवं वनविहारपरेषु पौरेपु, तत्र सप्ततन्तुमारभमाणैर्दिनँहविःस्पर्शनजनितकोपनैर्हन्यमानमन्तरुत्कूलितदुःखाम्बुधिघोषमिव प्राणमहीपालस्य प्रयाणसंसूचकभेरीभावारमिवाक्रन्दनारावमातन्वानमन्तरुज्ज्वलितदुःस्वाग्निज्वालामिव शोणितधारामुगिरन्तं सारमेयमवलोक्य, अपारकरुणाकरो जीवधरो बहुप्रयत्नैरपि प्रत्युज्जीवयितुमशक्नुवानः परलोक समर्थापनपरतन्त्रं पञ्चमन्त्रमुपादिक्षत् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy