SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो लम्यः । जीवंधरोऽपि कमनीयकलावधूटीः कीर्त्यङ्गनां जयरमां च समानवृत्त्या । उल्लासयन्सकललोचनभागधेय. . माबिभ्रदारूतिप्पमन्दमुदारतस्थे ॥ १ ॥ तस्मिन्पुरे वैश्यजनस्य नेता श्रीदत्तनामा वसति स्म कश्चित् । चस्यस्टहोहौ धनलाभहेतू प्रासाददेशे रमतां चिराय ॥ २ ॥ कदाचिदसौ रत्नवाणिज्यपरायणो रनद्वीपं गन्तुकामः प्रस्थानमाचरन्क्रमेण लवितानेकजनपदनगरग्रामः, स्फुटितशुक्तिमौक्तिकवितान. तारकितं मकरमीनकुलीरराशिसमाश्रितमपरमिव गगनतलं निशि निपीतनिशाकरकरनिकरंडिण्डीरखण्डकपटेनोहमन्तमिव, क्वचिञ्चलाचलकुलाचलैरिव कल्लोलघटनमनुभवद्भिस्तिमितिमिङ्गिलैः पुलैरिवोपास्यमानम्, कचन माणिक्यराशिरश्मिझरीपरीतनलमामिषशङ्कयाभिधावद्भिः पुनः पावकभिया धावमानैर्मीनराकुलीनम्, कुत्रचिद्देदीप्यमानफणामाणिभिस्तरङ्गसंगतैर्भुजङ्गैर्निबिडिततया परिणाहादिगुणेन विनितं विलीनमाकाशमूर्मिहस्तविकृतदीपिकाभिरन्वेषमाणमिव, कुत्रचन वितत. विद्रुमवनरानिविराजिततया प्रत्यक्षीकृतौर्वानलमिव, कचन गङ्गासिन्धुप्रमुखनदीकान्ताः समागताः प्रसारितलहरीबाहाभिराश्लिष्यन्तमिव, पुरःप्रकाशन्तमुदन्वन्तं ददर्श ।। यत्राम्भोमनुजास्तटोत्थपवनप्रोढ़ततालीवन ध्वान्त तहदः प्रमर्दितमिलच्छवालमाला वभुः । कुम्भीन्द्राश्च महाझाननबिलं भूमीधरोद्यद्धरि• भ्रान्या विश्वपुनर्निवृत्तिमगमस्तज्ज्वालमालासहाः ॥३॥ तं वारांनिधिमापीय नयनेन वणिक्पतिः । विस्मयाम्बुधिमापेदे क्षारत्वमसहन्निव ॥ ४ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy