SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये पद्मास्यस्य च भावभेदो न तु जीवभेदः' इति मैत्रीविभवं विभावयन,तत्परिणयमहोत्सवारम्भं सत्रा भित्रामित्रजनानन्ददोषाभ्यां कन्दलयामास । शुभे मुहूर्ते स हि नन्दगोपसुताकराब्जग्रहणं चकार । वह्नि पुरस्कृत्य विधि विधाय पद्मास्यनामा परिणीतियोग्यः ॥३३ गोविन्दायास्तनुतनुलतां चञ्चलाप्रत्यनीकां __कान्त्या पुष्यत्कनककदलीकन्दलीगर्भगोरीम् । हेलोन्मीलत्कुचयुगलसन्मौक्तिकस्रक्प्रभाभिः स्पष्टाभ्यां स हि बहुमुदा चक्षुषा पश्यति स्म (३३४| यस्याः पादौ मृदुलकमलस्पर्धिशोभाविलासों जवे मारत्रिभुवननये काहलीवयभाताम् । नाभिः पञ्चायुधरसझरीकूपिकेवाविरासी हकं राकासितरुचितुलासंगमङ्गीचकार ॥ ३५ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे गोविन्दालम्भो नाम द्वितीयो लम्बः ॥ तृतीयो लम्बः । अथ दिने दिने प्रवधर्मानानुरागः पद्मास्यनामा राजहंसतरुणस्त्रिवलीलहरीविराजिते नाभिमहावर्तशोभिते गोविन्दानामतरङ्गिण्या उदरहूदे कंचन कालं रममाणः, काञ्चीविहङ्गविरुतमुखरिते घननितम्बविम्बपुलिने कतिपयसमयं स्थितिमापन्नः, करेण मेचकचूचुकलोलम्बचुम्बितवक्षोरुहकमलकुमलं स्टशन् , आनन्दलहरीभिरभ्युक्षितः, कुचचक्रवाकमञ्जुले सुरभिल श्रीखण्डद्वपङ्किले कञ्चलीकोमलशैवलपेशले वक्षःस्थलकमलाकरे विहरमाणश्चिरमिन्द्रियग्रामं तर्पयामास । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy