________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये पद्मास्यस्य च भावभेदो न तु जीवभेदः' इति मैत्रीविभवं विभावयन,तत्परिणयमहोत्सवारम्भं सत्रा भित्रामित्रजनानन्ददोषाभ्यां कन्दलयामास ।
शुभे मुहूर्ते स हि नन्दगोपसुताकराब्जग्रहणं चकार । वह्नि पुरस्कृत्य विधि विधाय पद्मास्यनामा परिणीतियोग्यः ॥३३
गोविन्दायास्तनुतनुलतां चञ्चलाप्रत्यनीकां __कान्त्या पुष्यत्कनककदलीकन्दलीगर्भगोरीम् । हेलोन्मीलत्कुचयुगलसन्मौक्तिकस्रक्प्रभाभिः
स्पष्टाभ्यां स हि बहुमुदा चक्षुषा पश्यति स्म (३३४| यस्याः पादौ मृदुलकमलस्पर्धिशोभाविलासों
जवे मारत्रिभुवननये काहलीवयभाताम् । नाभिः पञ्चायुधरसझरीकूपिकेवाविरासी
हकं राकासितरुचितुलासंगमङ्गीचकार ॥ ३५ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
गोविन्दालम्भो नाम द्वितीयो लम्बः ॥
तृतीयो लम्बः ।
अथ दिने दिने प्रवधर्मानानुरागः पद्मास्यनामा राजहंसतरुणस्त्रिवलीलहरीविराजिते नाभिमहावर्तशोभिते गोविन्दानामतरङ्गिण्या उदरहूदे कंचन कालं रममाणः, काञ्चीविहङ्गविरुतमुखरिते घननितम्बविम्बपुलिने कतिपयसमयं स्थितिमापन्नः, करेण मेचकचूचुकलोलम्बचुम्बितवक्षोरुहकमलकुमलं स्टशन् , आनन्दलहरीभिरभ्युक्षितः, कुचचक्रवाकमञ्जुले सुरभिल श्रीखण्डद्वपङ्किले कञ्चलीकोमलशैवलपेशले वक्षःस्थलकमलाकरे विहरमाणश्चिरमिन्द्रियग्रामं तर्पयामास ।
For Private And Personal Use Only