________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्बः ।
"
-
..
नया जन्यानिरकरिष्यमाणसपत्नयशःपानमनुकुर्वद्भिरिवादिः, स्थकड्यया, पादातेन च, समधिकमनीकम्, कालकूटवलपाटनाय प्राहिणात्।
वरूथिनी वीक्ष्य स कालकूटः स्वकं पुरोधाय बलं चचाल | प्रत्ययिसैन्यं परितो दिधक्षुः कोपाग्निना मृत्युरिव क्षणेन ॥२३॥ तदनु मिलितं सैन्यद्वन्द्वं बलादुपचक्रमे
रूपरमतुलं पत्रिवातैर्विदीर्णपरस्परम् । चलदसिलतावाभिने भकुम्भविनिर्गल
माणगणविभापूरे रजोन्धितमप्यलम् ॥ २४ ॥ तदानीम्, अमित्रकरकलितमण्डलामखण्डितगण्डतलनिःसरदसृग्धाराराजितगनतायां गैरिकधातुनिःमृतनिझरशोभितोभयभागधराधरानुकारिण्याम्, घनकीलालपङ्किलसमराजिरे निजखुरनिमज्जनशङ्कयेव गगनगमनतुङ्गेषु निषादिननविषादभङ्गेषु तुरङ्गेषु नान्नेव कृत्येन च मदोत्कटकरटिघटायां हरिरिति विख्याति प्रख्यापयत्सु, करलाघववशेनालक्ष्यशरसन्धानमोक्षणकालेषु सदा समारोपितशरासनतयालेख्यलिखितेप्विव धानुप्केपु पदगगनतल चराचरकरालकरवालखण्डितमस्तनिकोप्वतिदूरमुत्पत्य गगनजलधिशतपत्रशङ्काकरेषु, पुरुषद्वयसप्रवहलोहितवाहिनीसेतुशङ्कासंपादकभिन्नमतङ्गजगात्रपरंपरावन्धुरायामायो - धनधरायाम, व्याधयोधनिरन्तरनिर्मुक्तनाराचधारापूरिताङ्गेषु दिशि दिशि कान्दिशीकता प्रापितेषु काष्ठाङ्गारिकसैनिकेषु, व्याधसेना व्याने छेति घोषो घोषान्तरमुत्तरङ्गयामास ।
तदोरुजानामधिभूः स्वमित्रैरालोच्य निश्चित्य च नन्दगोपः । विवक्षितं तस्य नृपस्य कर्णपथप्रवृत्तं चतुरश्चकार ॥ २५ ॥
तदनु पुलिन्दसंदोहतो गोविमोक्षणं विधास्यते दास्यते गोपेन्द्रनन्दगोपनन्दिनी सप्तचामीकरपुत्रिकाभिः साकमिति पटुतरं पुटभेदन
For Private And Personal Use Only