________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०.
जीवंधरचम्पुकाव्ये नूपुररवमुखरितदिगन्तराः सत्वरगमनवशेन वल्गत्कुचकलशसंताय - मानव्यालोलमुक्ताहाररुचिवीचिप्रकाशितसदनभागाः परिचलितकचनिचयरुचिरसुममालिकानिषण्णोड्डीनमिलिन्दम झङ्कारवाचालाः कूजकाञ्चीकलापाः सुरमञ्जरीसमक्षमेत्य सगद्गदमेवमादिपुः । वृद्धद्विजः कश्चिदपूर्वदृष्टो रुद्धोऽपि गेहान्तरमाविवेश । इतीयमालीवचनं निशम्य तं द्रष्टुमागात्कुतुकेन नुन्ना ॥ १० ॥ द्विजातिवृद्धं पुरतो निषणणं बुभुक्षितं वीक्ष्य सरोरुहाक्षी । समादिदेशाथ सखीसमाजं तदोजनाय प्रचुरादरेण ॥ ११ ॥
तदनु यथाविधि सहर्ष भुक्तवन्तं सखीजनैरन्तिकमानीतं तमेनमग्रासनमधिरोप्य, 'कुतो भवानागतः पुनः कुत्र गमिप्यसि' इति, सा सुरमञ्जरी मञ्जुलवचनचातुरीविनितपिकस्वरमाधुरी सकौतुकं पप्रच्छ । इति गिरं समवेत्य कथंचन स्थविर एवमुवाच शनैः शनैः । सुरुचिराधरि पृष्ठत आगतः पुरत एप गमिष्यति मानिनि ॥१२॥
इति वचनं निशम्य, विशालतरहासविशदवदनान्पार्श्ववर्तिननानवलोक्य, द्विमातिवृद्धः 'किमिति मामकीनवार्धक्यजनितविपरीततां हसन्ति भवत्यः, क्रमेण भवतीनामप्येषा भविष्यति' इत्यवादीत् ।
पुनः पप्रच्छ मादेन व गन्तव्यं त्वयेति सा । यत्र कन्यापरिप्राप्तिस्ततेत्ययमभापत ॥ १३ ॥ वयसा वपुपा च वृद्धि एषो मनसा नेति गिरापि मेदुरा । खयमभ्यवहृत्य मा कुमारी पुनरागत्य बभाण सादरम् ॥१४॥ इदानीं भवतो यत्र वाञ्छावल्लयधिरोहति ।
तत्राशु गम्यतां भद्र द्विजवर्य महामते ॥ १५ ॥ इति तस्या मन्दस्मितचन्द्रिकामदुरवदनचन्दिरसुधासारायमाणवनोधारां 'साधु साधु, सुटूक्तम्” इति प्रशंसमानः, करेण यष्टि.
For Private And Personal Use Only