________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ १८९ ] इति । पर्युषणामकार्षीत् सेकेण?णमित्यादि। प्रश्नवार्य जउणं इत्यादि । निवंचनवाक्यं । प्रायेणागारिणां। गृहस्थानामागाराणि गृहाणि। कष्डियाई कटयुक्तानि उकंपियाई धवलितानि। छन्नाई तृणादिभिः लित्ताई छगणा दिभिः क्वचित् गुत्ताइंति पाठस्तत्र गुप्तानि वृत्तिकरद्वारपिधानादिभिः घट्ठाई विषमभूमिभञ्जनात् । मलाई लक्ष्णीकृतानि क्वचित् संमट्ठाइत्ति पाठस्तत्र समंतात् सृष्टानि मसृणीकृतानि संपधूमियाई सौगन्ध्यापादनार्थं धूपनैर्वासितानि। खातोदगाई कृतप्रणालीरूपजलमार्गाणि खायनिटुमणाई निर्द्धमणं खालं गृहात् सलिलं येन निर्गच्छति अप्पणो अढाए आ. मार्थ स्वार्थ गृहस्थैः कृतानि परिकभितानि करोति काण्ड करोतीत्यादाविव परिकर्थित्वात् परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात् अतएव परिणामितानि भवन्ति । ततः मविंशतिरात्रे मासे गते अमी अधिकरणदोषा न भवन्ति । यदि पुनः प्रथममेव साधवः स्थिना स्म। इति युः तदा ते गृहस्था मुनीनां स्थित्या सुभिक्षं संभाव्य तप्तायोगोलकल्पाः दन्तालक्षेत्रकं कुर्यः तथा चाधिकरणदोषाः अतस्तत्परिहाराय पञ्चशतादिनैः स्थिता स्म इति वाच्य चूर्णिकारस्तु कडियाइं पासहिंतो कंवियाणि उवरिं इत्याह । स्थविरा स्थविर कल्पिकाः अद्यत्ताएत्ति अद्यकालीनाः आर्यतया व्रत स्थविरत्वेन इत्येके अंतरावियसे इत्यादि अंतरापि च अर्वागपि कल्पते, पर्युषितुं न कल्पते तां रजनी भाद्रपदशुक्लपञ्चमी उवायणावित्तएत्ति अतिक्रमितुं । उसनिवासे इत्यागमिको धातु। इह हि पर्युषणाद्विधा गृहिज्ञाताऽज्ञातभेदात् । तत्र गृहिणामाता यस्यां वर्षायोग्य पीठफलकादौ
For Private And Personal