________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३७ ] क्रान्तेषु इत्यर्थः एतस्मिन्नवसरे युगाई युगाईप्रमाणे एकोऽधिको मासो भवति द्वितीयस्त्वधिकमासो द्वात्रिंशत्यधिके पर्वशते (पक्षशते) अतिक्रान्ते युगस्यान्त युगस्य पर्यावताने भवति तेन युगमध्ये तृतीयसम्वत्सरे अधिकमासः पञ्चमे चेति द्वौ युग अभिवद्धिततम्वत्सरौ सम्प्रति युगे सर्वसंख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निदिक्षः प्रतिवर्ष पर्वसंख्या माह ॥ तापढमस्तण मित्यादि ता इति तत्र युगे प्रथमस्य णमिति वाक्यालंकृतौ चान्द्रस्य सम्वरप्तरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि द्वादशमासात्मको हि चांद्रः सम्वत्सरः एकैकस्मिंश्च माते द्वे द्वे पर्वणि ततः सर्वसंख्या चान्द्रप्तवत्सरे चतुर्विंशतिः पर्वाणि भवन्ति द्वितीयस्यापि चांद्रसम्वत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति अभिवर्द्धित सम्वत्सरस्य षड़विंशतिः पर्वाणि तस्य त्रयोदशमातात्मकत्वात् चतुर्थस्य चांद्र सम्वत्सरस्य चतुर्विशतिः पर्वाणि पञ्चमस्याभिवर्द्धितसम्व. त्प्तरस्य षड्विंशतिः पर्वाणि कारणमनन्तरमेवोक्तं तत एवमेव उक्तेनैव प्रकारेण सपुवावरेणंति पूर्वापरिगणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विंशत्यधिक पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया चेति ।।
देखिये उपरके दोनू पाठमें खुलासा पूर्वक प्रथम चन्द्र संवत्सर दूसरा चन्द्र संवत्तर तीसरा अभिवति संवत्सर चौथा फिर चन्द्र संवत्तर और पांचमा फिर अभिवति संवत्प्तर इन पांत्र संवत्सरों से एक युगकी संपूर्णता लोकदर्शी केवली भगवान् ने देखी हैं कही हैं जिप्तमें एक चन्द्र माप्तका प्रमाण एकोनतीस संपूर्ण अहोरात्रि और एक अहो रात्रिके बातठ भाग करके बतीस भाग ग्रहण करनेसे २९ ।
For Private And Personal