________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शश्च द्वाषष्टिभागादिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्य्यसंवत्सर सत्क त्रिशन्मासातिक्रमे एकोऽधिकमासो युगे च सूर्यमासाः षष्टिस्तो भूयोऽपि सर्य सम्वत्सरः सत्क त्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति । उक्तंच सट्ठीये अइयाए हवइ हु अहिमासगो जुगई मि बावीसे पवसए हवइ हु बीओ जुगंतमि ॥१॥ अस्यापि अक्षरगमनिका एकस्मिन् युगे अनन्तरोदित स्वरूपे पर्वणां पक्षाणां षष्टौ अतीताया षष्टिसंख्य षु पक्षेषु अतिक्रान्तेषु इत्यर्थः। एतस्मिन्नवसरे युगाई युगाईप्रमाणे एकोऽधिकोमा सो भवति द्वितीयस्त्वधिकमासो द्वात्रिंशत्यधिके पर्वशते अतिक्रान्त युगस्यान्त युगपर्यवसाने भवति तेन युगमध्ये तृतीयसंवत्सरे अधिकमासः पञ्चमे चेति द्वौ युगे अभिवतिसंवत्सरी संप्रति युगे सर्वसंख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निदिक्षः प्रतिवर्ष पर्वसंख्यांमाह । ता पढमस्सण मित्यादि ता इति ता युगे प्रथमस्य णमिति वाक्यालंकृतौ चन्द्रस्य संवत्सरस्थ चतुर्विंशतिपर्वाणि प्रजातानि द्वादशमासात्मको हि चान्द्रः संवत्सरः एकैकस्मिंश्च मासे द्वे वे पर्वणि ततः सर्व संख्यया चन्द्रमवत्सरे चतुर्विंशतिः पर्वाणि द्वितीयस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति अभिवतिसंवत्सरस्य षडुर्विंशतिः पर्वाणि तस्य त्रयोदशमासात्मकत्वात् चतुर्थस्य चान्द्रसवत्प्तरस्य चतुर्विंशतिः पर्वाणि पञ्चमस्याभिवड़ित संवत्प्तरस्य षड़ विंशतिः पर्वाणि । कारणमनन्तरभेवोक्तं तत एवमेवोक्तेनैव प्रकारेण सपुवा वरेणंति पूर्वापर गणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विंशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकद्भिर्मया चेति ।
For Private And Personal