________________ Shri Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuriyentandir श्रेष्ठंमहडनुःशरंसमुपासकेषु ॥९॥ध्यानेजपेविविधपाठतराश्चनित्यपूजारता, षडधिकादशभिःप्रकारैः॥ एतद्धनुःशरविनांकितएवकुर्याद्रामःप्रसीदतिकदापि नचैवतेषां // 10 // श्रीरामसंस्कारविवर्जितायेनिष्पुच्छशृंगाःपशवोनरास्ते॥ शक्तानवेदाअभिवर्णितुंवैत्वत्तोमयाख्यातमविस्तरेण // 11 // इतिशंखचक्रादि / माहात्म्य॥ ॥अथनामकरणमाहात्म्यम् ॥पाने॥॥नवेदयज्ञाध्ययनैनव्रत चोपवासकैः // प्राप्यतेवैष्णवलोकंविनादास्येनकुत्रवित्॥ 1 // तस्मादास्यंह। रेत्याभजेतानन्यमानसः // प्राप्नोतिपरमासिद्धिकर्मबंधविमोचनीं // 2 // हारीते॥ // यस्यवैवैष्णवनामनास्तिचेत्तुद्विजन्मनः ॥अनामकःसविझे, यासर्वकर्मसुगर्हितः॥३॥ दास्यमेवपरंधर्मोदास्यमेवपरहितं // दास्येनैवभवे / / न्मुक्तिरन्यथानिरयंव्रजेत् // 4 // विष्णोर्दास्यपराभक्तिर्येषांतुनभवेत्क्वचित् // For Private And Personal