________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीयोगविशिका प्रकरणम् ।।
॥४३॥
IDI. देशादिभेदतश्चित्र-मिदं चोक्तं महात्मभिः॥ अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ॥३५७।। सविवर
इति, देशादिभेदतः देशसर्वविशेषाद् , इदं चारित्रं, अध्यात्मादिः अध्यात्म १ भावना २ आध्यानं ३ णम् योगसमता ४ वृत्तिसंक्षयश्च ५॥ तत्राध्यात्म "उचितप्रवृत्तव्रतभृतो मैन्यादिभावगर्भ शास्त्राजीवादितत्त्वचिन्तनम् । स्वामि१"॥ भावना " अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः २" ॥ आध्यानं " प्रशस्तै- प्रसङ्गेनाकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषयमूक्ष्मोपयोगयुतं चित्तम् ३" ॥ समता “ अविद्याकल्पितेष्टानिष्टत्व- | ध्यात्मासंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् ४" ॥ वृत्तिसंक्षयश्च "मनोद्वारा विकल्परूपाणां शरीर-18दीनां योगद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोधः ५॥" अर्थतेषामध्यात्मादीनां स्थानादिषु कुत्रा मेदानां कस्यान्तर्भावः ? इति चेद्, उच्यते-अध्यात्मस्य चित्रभेदस्य देवसेवाजपतत्त्वचिन्तनादिरूपस्य यथाक्रमं प्ररूपणम् स्थाने ऊर्णेऽर्थे च ॥ भावनाया अपि भाव्यमानविषयत्वात्तत्रैव ॥ ध्यानस्यालम्बने । समतावृत्तिसंक्षय
स्थानादियोश्च तदन्ययोग इति भावनीयम् ।। ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः सम्भवतीति
नववतारश्च॥ सिद्धम् ।। ननु यदि देशतः सर्वतश्च चारित्रिण एव स्थानादियोगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यवहारेण
गाथा ३॥ श्राद्धधर्मादौ प्रवर्तमानस्य स्थानादिक्रियायाः सर्वथा नैष्फल्यं स्यादित्याशङ्कयाह-इतरस्य देशसर्वचारित्रिव्यतिरिक्तस्य, स्थानादिकं, इत एव देशसर्वचारित्रं विना योगसम्भवाभावादेव, बीजमात्रं योगबीजमात्र, केचिदू व्यवहारनयप्रधानाः, इच्छन्ति । "मोक्षकारणीभूतचारित्रतत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारि- ।। ४३॥
ॐ445ॐ
For Private and Personal Use Only