________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
S
5ASAGARMA
यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सम पद्मविजयो जातः सुधीः सोदरः, सोऽयं न्यायविशारदः स्म तनुते भाषारहस्यं मुदा॥६॥ कृत्वा प्रकरणमेतत् , यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥७॥ सूर्याचन्द्रमसौ याव-दुदयेते नभस्थले । तावन्नन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणः
॥८॥ असतां कर्णयोः शूलं, सतां कर्णामृतच्छटा । विभाव्यमानो ग्रन्थोऽयं, यशोविजयसम्पदे ॥९॥
-RDainismmiere ___ न्यायविशारद-न्यायाचार्य-कूर्चालसरस्वती-श्रीहरिभद्रसूरिलघुबान्धव-महामहोपाध्याय श्रीयशोविजयगणिप्रणीतं स्वोपज्ञविवरणविभूषितं श्रीभाषारहस्यप्रकरणं सम्पूर्णम् ॥
मा (मूलगाथासंस्कृतानुवादः) प्रणम्य पार्श्वजिनेन्द्र भाषारहस्यं समासतो वक्ष्ये ॥ यज्ज्ञात्वा सुविहिताश्वरणविशो- | धिमुपलभन्ते ॥१॥ नामादयो निक्षेपाश्चत्वारश्चतुररत्र ज्ञातव्याः || द्रव्ये त्रिविधा ग्रहणं तथा च निसरण पराघातः ॥२॥ गृहाति स्थितानि जीवो नैव चास्थितानि भाषाद्रव्याणि ।। द्रव्यादिचतुर्विशेषो ज्ञातव्यः पुनर्यथायोगम् ॥३॥ स्पृष्टावगाढानन्तराणुबादरोधिस्तिर्यग्गानि ॥ आदिविषयानुपूर्वीकलितानि षड्दिग्भ्य एव ॥ ४॥ भिन्नानि कश्चिन्निसृजति तीव्रप्रयत्नः, परोऽभिन्नानि ॥ भिन्नानि यान्ति लोकमनन्तगुणवृद्धियुक्तानि ॥ ५ ॥ भिद्यन्तेऽभिन्नानि अवगाहनवर्गणा असंख्येयाः॥ गत्वा वा योजनानि संख्येयानि विलीयन्ते ॥ ६॥स भेदः पञ्चविधः खंडः प्रतरश्च चूर्णिकाभेदः । अनुतटिकाभेदस्तथा चरिम उत्कारिकाभेदः ॥ ७॥ अयःखंडवंशपिप्पलीचूर्णइदैरण्डबीजभेदसमाः ॥ एते भेद
.
INESSORECASS-CA
For Private and Personal Use Only