SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir NAASHARA धर्मे चारित्रधर्मे परायणस्य नित्यमुद्युक्तस्य, तथाऽध्यात्मयोगे परद्रव्यप्रवृत्तिनिवृत्तिप्रादुर्भूतप्रभूतगुणग्रामरामणीयकमये स्वस्वभावसमवस्थाने, परिनिष्ठितस्य प्राप्तनिष्ठस्य, तथा हितमायतिगुणावहं, मितं च स्तोकं, प्रकर्षणावसरोचितत्वादिलक्षणेन भाषमाणस्य महर्षे षा चरणं चारित्रं, विशुद्धं विपुलनिर्जराप्रवणं, करोति ।। ९८ ॥ ततः किमित्याह । चरित्तसोहीह खवित्तु मोहं, लद्धं तओ केवलनाणलच्छि । सेलेसिजोगेण सुसंवुडप्पा, अणुत्तरं पावइ मुक्खसुक्खं ॥१९॥ चारित्रशुद्ध्या मोहमष्टाविंशतिप्रकृतिमयं कर्म, क्षपयित्वा ततस्तदनन्तरं, केवलज्ञानलक्ष्मी लब्ध्वा सयोगिकेवलिभावमनुभूयोत्कर्षतः पूर्वकोटी यावद्विहृत्य, शैलेशीयोगेन योगत्रयनिरोधकरणेन, सुसंवृतः सर्वसंवरभागात्मा यश्चैतादृशो महर्षिः, अनुत्तरं सकलसांसारिकसुखसमूहादनन्तगुणत्वेन दुःखलेशासंपृक्ततया चातिशायितं, मोक्षसौख्यं, प्रामोति ॥ ९९ ॥ तदेवं चारित्रशुद्धेर्मोक्षफलत्वमुक्त्वा प्रकृतग्रन्थप्रयोग(जन)माह । तम्हा बुहो भासरहस्समेयं, चरित्तसंसुद्धिकए समिक्ख । जहा विलिज्जति हु रागदोसा, तहा पवहिज गुणेसु सम्मं ॥ १०० ।। तस्मादुक्तहेतोः, बुधो विचक्षणः, चारित्रशुद्धः कृते एतद्भाषारहस्यं समीक्ष्य हुर्निश्चये, यथारागद्वेषौ विलीयेते तथा सम्यग् गुणेषु चारित्रपालनोपायेषु, प्रवर्तेत नानोपायप्रवृत्तावेकान्तः, किन्तु रागद्वेषपरित्याग भाषाविशुद्धेः परम्परया यावन्मोक्षपर्यन्तफल| निरूपणं | तदभिलापिणश्च प्रवृज्युपदेशः॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy