________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
FACAAAAMRA
भाषेत । कारणे उत्पन्ने स्त्रियं पुरुष वा नामधेयेनामन्त्रयेत् , तदस्मरणे च हे काश्यपगोत्रे ! हे काश्यपगोत्र ! दशवैकाइत्यादिगोत्राभिलापेन वाऽऽमन्त्रयेत् ।। ८७ ।। अन्यच्च ।
लिकसप्तपंचिंदियपाणाणं, थीपुरिसानिण्णए वए जाइं। इहरा उ विपरिणामो, जणवयववहारसचे वि ॥८८॥
माध्ययननरनारीगतवागूविधेरुक्तत्वात् पञ्चेन्द्रियप्राणानां गवादीनां स्त्रीपुरुषानिर्णय इति भावप्रधाननिर्देशात्
सद्वाक्यविप्रकृष्टदेशावस्थितत्वेन मिथः स्त्रीत्वपुरुषत्वानिश्चये सति, जातिं वदेत् । मार्गप्रश्नादौ प्रयोजने उत्पन्ने सत्यस्मा
शुद्धिगदिगोरूपजातात्कियरेणेदमित्येवमादिलिङ्गाविशिष्टमुभयसाधारणधर्म प्रतिपादयेदन्यथा लिङ्गव्यत्ययेन मृषावादा-18
तभाषापत्तेः । विना तु कारणमव्यापार एवोचितः साधूनामिति ध्येयम् । ननु यद्येवं लिङ्गव्यत्ययेन मृपावादस्तदा प्रस्तरमृ-12
भाषणत्तिकाकरकावस्यायादीनां नियमतो नपुंसकत्वे कथमन्यलिङ्गप्रयोगः?, जनपदव्यवहारसत्याश्रयणादितिचेत् ,सत्यम् ,
विवेकः किं प्रकृते पाणिपिहित इत्यत आह सत्यपि जनपदव्यवहारसत्ये इतरथा तु विशिष्यानिर्णये एकतरप्रयोगे
सोपपतु विपरिणामः स्यादहो एते न सुदृष्टधर्माण इति विरुद्धः परिणामः स्यात् गोपालादीनामपि । अतो व्यतिरेके
त्तिकः ॥ उक्तदोषादन्वये च पृष्टानां साधुसमाचारीकथनेन गुणसम्भवात् यथोक्तमेव विधेयमित्यवधेयम् ।। ८८ ।। किश्च । थूलाइसु पुण भासे, परिवढाईणि चेव वयणाणि । दोहाइसु य तयट्ठय-सिद्धाणि विसेसणाणि वए।।
स्थूलादिषु मनुष्यपशुपक्षिसरीसृपादिषु, परिवृद्धादीन्येव वचनानि भाषेत कारणे उत्पन्नेपि । परिवृद्धं | पलोपचितं सञ्जातं प्रीणितं महाकायं वा परिहरेदित्यादौ स्थूलादीन् परिवृद्धादिशब्देन ब्रूयात् , न तु स्थूलोऽयं प्रमे
For Private and Personal Use Only