________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रकाशकीयं
श्रीभाषारहस्यादिग्रन्थसत्क।
निवेदनम्।।
॥१॥
॥ प्रकाशकीयं निवेदनम् ।। अवधारयन्त्यवधानवन्तो विवुधाग्रगण्याः ? १ सप्ततिसाक्षिपाठविभूषितविवरणसमन्वितस्यास्य भाषारहस्यप्रकरणस्य २ सप्तसप्ततिसाक्षिपाठालकृताया योगविंशिकाव्याख्याया ३ स्तत्वविवेकाभिधविवरणविभूषितस्य कृपदृष्टान्तविशदीकरणप्रकरणस्य ४ निशाभक्त स्वरूपतो दूषितत्वविचारस्य च प्रणेत्रादिस्वरूपं सुनिर्णीततममेव, पूर्वमस्य सविवरणभाषारहस्यग्रन्थस्य जातेऽपि संस्करणे साम्प्रतं तदावृत्त्यादर्शानां प्रायोदौलभ्यं विवरणान्तर्वर्तिनां प्राकृतपाठानां तत्र संस्कृतानुवादाद्यभावश्चत्यध्ययनेप्सूनामर्थसौकर्याय प्राकृतपाठं संस्कृतेऽनूद्य प्रतिपृष्ठ विषयविभागं विशदीकृत्य ग्रन्थप्रान्ते च प्राकृतभाषानिबद्धानां मूलगाथानामपि संस्कृतानुवादं विधाय विवरणान्तःपातिनः संवादपाठस्य तत्तइन्थनामस्थलादिकं च स्पष्टीकृत्य तत्तह्रन्थस्थपाठेन सह मेलयित्वतन्थस्यापि लिखितादर्शमवलोक्य क्वचिच्च पदशेषमपि पाठं पूर्णीकृत्य प्रतीकपदं साक्षीकृतग्रन्थनामविशिष्टोदाहरणाभिधादिकं च स्थूलाक्षरैयक्तीकरणादिपुरस्सरं विहितमिदं संस्करणमिति तदभिलाषुकाणामुपकारकत्वादेतत्संस्करणस्येति न पुनरावृत्तिनरारकावकाशः ॥ सर्वेषामप्येतेषां प्रतिभाप्रभावस्मारितथतकेवलिदेशीय- न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतत्वेनाविवादाधिष्ठिता प्रामाणिकतेति न प्रेक्षावतामादरणीयत्वे कोपि शङ्काकणः ॥ तत्राप्यादिममिदं स्वोपज्ञविवरणसमेत भाषारहस्यप्रकरण सिद्धिसिद्धयेकावन्ध्यनिबन्धनप्रवचनमात्रन्तर्गतवाक्समितिगुप्तितत्त्वप्रदर्शकं तुर्याङ्गसमवायोपाङ्गप्रज्ञापनकादशभाषापद-दशवकालिकसप्तमसद्वाक्यशुद्धयध्ययनसूत्र-तनियुक्ति-चर्णि-वृत्तिसन्दर्भा-ऽऽचाराङ्गीयभाषाजाताध्ययना-ऽऽवश्यकनियुक्त्यायुद्धारप्रायमिति न कोपि तद्विषये विवादलेशः ॥ पञ्चाशकवृत्तिपाठवलावसितदृष्टिवादनिस्स्यन्दरूपश्रीहरिभद्रसूरिसन्हब्धच श्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थान्तर्वर्तिविंशिकाप्रकरणान्तःपातिन्या योगविंशिकाया योगतत्वप्रदर्शकं व्याख्यानं तु योगतत्त्वेप्सूनां प्रज्ञावतामतीवादरस्थानमेव ॥ द्रव्यस्तवफलवत्तानिरूपककूपदृष्टान्तै
For Private and Personal Use Only