SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 59AAAAA पा अनयोरन्तरं ज्ञेयं,भानुखद्योतयोरिव।।२२२॥"इत्यादि। न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणतिप्रयोज्यविधि- | सयुक्तिकं व्यवहाराभावादस्मदादीनामिदानीन्तनमावश्यकाद्याचरणमकर्तव्यमेव प्रसक्तमिति शङ्कनीयम् ,विकलानुष्ठानानामपि शास्त्रानु"जा जा हविज जयणा,सा सा से णिजरा होइ।” (या या भवेद्यतना सा सा तस्य निर्जरा भवति) इत्यादि- सारिविधिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसम्पादकतदितरस्यापि बालाद्यनुग्रहसम्पादकत्वेनाकर्तव्यत्वा प्रवृत्त्युसिद्धेः। इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीताथैः सिद्धान्तविधिप्ररूपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्या पदेशणसम्पादकत्वात् , उक्तं च गच्छाचारप्रकीर्णके "जइ विण सकं काउं, सम्मं जिणभासियं अणुट्ठाणं। समर्थनम् ।। तो सम्म भासिज्जा,जह भणियं खीणरागेहिं।।३२॥ओसन्नोवि विहारे,कम्मं सोहेइ सुलभबोही य॥ गाथाचरणकरणं विसुद्धं, उवहंतो परूवितो॥३४॥” [यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानं, तथापि सम्यग्भाषेत यथा भणितं क्षीणरागैः॥अवसन्नोपि विहारे कर्म शोधयति सुलभबोधिश्च, चरणकरणं विशुद्धमुपबृहयप्ररूपयन्] इति । ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तनव्यवहारमुत्सृजन्ति अन्यं च विशुद्धं व्यवहार सम्पादयितुं न शक्नुवन्ति ते बीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति । विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वदामः॥१६॥ अथेमं प्रसक्तमर्थ संक्षिपन् प्रकृतं निगमयन्नाह-- कयमित्थ पसंगणं, ठाणाइसु जत्तसंगयाणं तु ॥ हियमेयं विनेयं, सदणुहाणतणेण तहा ॥१७॥ कयमित्थ त्ति । कृतं पर्याप्त, अत्र प्रसङ्गेन प्ररूपणीयमध्ये स्मृतार्थविस्तारणेन, स्थानादिषु प्रदर्शित RSSCRIGANGANAGAR For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy