SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SC नुष्ठानं कुर्वन्ति ते सर्वथाऽयोग्या एवेति व्यवस्थितम् ।। १३ ।। नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने तीर्थप्रवृत्तिर- | अविध्यव्यवच्छिन्ना स्यात् , विधेरेवान्वेषणे तु द्वित्राणामेव विधिपराणां लाभात् क्रमेण तीर्थोच्छेदः, स्यादिति तदनुच्छे- [नष्ठानस्यादायाविध्यनुष्ठानमप्यादरणीयमित्याशङ्कायामाह- [एसो असमंजसविहाणा ॥१४॥ पि फल. तित्थस्सुच्छेयाइ वि, नालंबण जं ससमएमेव (नालंबणिजं जमेमेवेत्थ ) ॥ सुत्तकिरियाइ नासो, वचमिति तित्थस्स इत्यादि । अत्र अविध्यनुष्ठाने, तीर्थोच्छेदाद्यपि नालम्बनं, तीर्थानुच्छेदायाविध्यनुष्ठानमपि पराशंकाकर्तव्यमिति नालम्बनीयम् । यद् यस्मात् , एवमेव अविध्यनुष्ठाने क्रियमाण एव, असमञ्जसविधानात् विहिता निवारणं न्यथाकरणादशुद्धपारम्पर्यप्रवृत्या सूत्रक्रियाया विनाशः, स एष तीर्थोच्छेदः। नहि तीर्थनाम्ना जनसमुदाय एव सोपपतीर्थम् , आज्ञारहितस्य तस्यास्थिसङ्घातरूपत्वप्रतिपादनात् , किन्तु 'मूत्रविहितयथोचितक्रियाविशिष्टसाधुसाध्वीश्रावकश्राविकासमुदायः,' तथा चाविधिकरणे सूत्रक्रियाविनाशात्परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेनाविधि त्तिकम् ॥ स्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः ॥१४॥ सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाह- [॥१५॥ गाथा सो एस वंकओ चिय, न य सयमयमारियाणमविसेसो॥ एयं पि भावियव्वं, इह तित्थुच्छेयभीरूहिं १४-१५॥ सो एस त्ति । स एषः सूत्रक्रियाविनाशः, वक्र एव तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव । ननु शुद्धक्रियाया एव पक्षपाते क्रियमाणे शुद्धायास्तस्या अलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्याऽक्रियापरिणामस्य स्वत उपनिपातातीर्थोच्छेदः स्यादेव, यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं COC For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy