SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारतीय शिल्पसंहिता अथ नवग्रह स्वरूप [जयमत देवता मूर्ति प्रकरणम् ] सर्व लक्षण संयुक्तः सर्वाऽभरण भूषितः। विमुजश्चकवक्तश्च श्वेतपंकजयुक्करः॥१॥ इति सूर्य ॥१॥ चंद्रश्चित्ते विधातव्यः श्वेतः श्वेताम्बरावृतः । दशश्वेताश्वसंयुक्त प्रातः स्पंदने शुभे ॥२॥ द्विभुजो दक्षिणे पाणी गवां विम्र यचोदरम् । वामोधो वरदो हस्त इति चंद्रो निरूप्यते ॥३॥ इति चंद्र ॥२॥ धरापुनस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेवगामी चांगारसदृशयुतिः॥३॥ दक्षिणं भूमिगं हस्तं वरदं परिकल्पयेत् । कठवंशक्तिसमायुक्तं वामौ शूलगदाधरौ॥५॥इति मंगल ॥३॥ सिंहावं युधं वक्ष्ये कर्णिकारसमप्रभम् । पीतमाल्यांम्बरधरं स्वर्णभूषाविभूषितम् ॥६॥ वरवं खगसंयुक्तं खेटकेन समन्वितम्। गवया च समायुक्तं विमानं दोश्चतुष्टयम् ॥१॥ इति बुध ॥४॥ पीतो देवगुल्लेख्यः शुभश्च मुगुनंदन । चतुर्बाहुसमाक्तश्चित्रकर्मविशारदः॥८॥ वरवं चामसूत्रं च कमंडलधरं तथा। इंडिनौ च तथा बाहू विभ्राणं परिकल्पयेत् ॥९॥ इति गुरु ॥५॥ अश्वारुढो मार्गवश्व श्वेतवर्णश्चतुर्भुजः। वरदपाश तुर्कोभर्गदया च सुशोभितम् ॥१०॥ इति शुक्र॥६॥ शौरितिलसमाभासं गृषारुढं चतुर्भूजम् । वरवं बाणसंयुक्तं चापभूलधरं लिखेत् ॥११॥ इति शनि ॥७॥ सिंहासनस्थितं राहुं करालवदनं लिखेत्। वरदखड्गसंयुक्तं खेटशूलधरं लिखेत् ॥१२॥ इति राहु ॥८॥ धूम्रवर्णो द्विबाहुन गदावरवधारकः। गृष्यपृष्ठे समाल्टो लेखनीयस्तु केतकः॥१३॥ इति केतव ॥९॥ महान् किरीटिनः कुर्यात् नवतालप्रमाणकान् । रत्नकुंडलकेयूर हाराभरणभूषितान् ॥१४॥ इति नवाहा ।। (जयोक्त) नवग्रह स्वरूप वर्णन पृथक पृथक ग्रंथों में मतमतांतर अपराजित और रूपमंडन में नवग्रहों का दो भुजा का दो आयुध कहा है। अन्य मत (दे. मू. प्र.) में चार भुजा का चच्चार आयुध कहा है। ऐसे मतमतांतर से शंका नहीं करनी चाहिये। For Private And Personal Use Only
SR No.020123
Book TitleBharatiya Shilpsamhita
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherSomaiya Publications
Publication Year1975
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy