________________
Shri Mahavir Jain Aradhana Kendra
१४०
१ महाविद्या २ महावाणी
३ भारती
४ सरस्वती ५ श्रार्या
६ ब्राह्मी
दक्ष
१ महाविद्या
अथ द्वादश सरस्वती स्वरूपाणि (देवतामूर्ति प्रकरणम् )
एकवक्त्राः चतुर्भुजा मुकुटेन विराजिताः । प्रभामंडलसंयुक्ताः कुंडखराः ॥१॥ इति सरस्वती लक्षणानि अक्षय वीणा पुस्तकंर्महाविद्या प्रकीर्तिता । इति महाविद्या १ अक्ष पुस्तक वीणा पद्मः महावाणी च नामतः । इति महावाणी २ वराक्षं पद्मपुस्तके शुभावहा च भारती । इति भारती ३ वराक्षपद्म पुस्तकैः सरस्वती प्रकीर्तिता ॥ ३ ॥ इति सरस्वती ४ वराक्षं पुस्तकं पद्मं आर्यानाम प्रकीर्तिता ॥ इत्यार्या ५
वर पुस्तकपद्माक्ष ब्राह्मी नाम सुखावहा ॥ ६ ॥ इति ब्राह्मी ६ वर पद्म वीणा पुस्तकं महाधेनुख नामतः । इति महाधेनुः ७ वरं च पुस्तकं वीणा वेदगर्भा तथाम्बुजम् ॥ ५ ॥ इति वेदगर्भा ८ क्षं तथाऽभयं पद्मपुस्तकंरीश्वरी भवेत् । इति ईश्वरी ९ पवरची महालक्ष्मीस्तु धारिणी ॥६॥ इति महालक्ष्मी १० अक्षं पद्मं पुस्तकं च महाकाल्या वरं तथा । इति महाकाली ११ प्रक्षपुस्तक वीणाश्च पद्मं महासरस्वती ॥७॥ इति महासरस्वती १२ इति द्वादश सरस्वतीस्वरूपाणि (जयमते)
वाम
नीचे
उपर उपर
वीणा
माला कमल माला पुस्तक वरद माला
वीणा
कमल
वरद कमल माला वरद माला पुस्तक वरद पुस्तक माला
www.kobatirth.org
नीचे
पुस्तक
कमल
पुस्तक
पुस्तक
कमल
पद्म
७ कामधेनु
८ वेदगर्भा
९ ईश्वरी
१० महालक्षी ११ महाकाली १२ महासरस्वती
२ महावाणी
For Private And Personal Use Only
दक्ष
Acharya Shri Kailassagarsuri Gyanmandir
भारतीय शिल्पसंहिता
वाम
उपर नीचे
वीणा पुस्तक
वीणा कमल
नीचे
उपर
वरद
पद्म
वरद
पुस्तक
माला
अभय
कमल पुस्तक माला पद्म वीणा पुस्तक माला कमल पुस्तक अभय माला पुस्तक वीणा पद्म
३ भारती