SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org तैलप्रकरणम् 1 कृशता, ग्रहणीरोग, गुल्म, हिक्का, रक्तपित्त और ज्वरको नष्ट करता है तथा गर्भदाता और शुक्र वर्द्धक है । पश्चमी भागः ( ७४२९) श्लेष्मान्तकादितैलम् ( रा. मा. । शिरो.) श्लेष्मान्तकाक्षपिचुमन्दककामिनीनां कामस्य यदि वाऽपि हरीतकीनाम् । तैलं निहन्ति पलितान्युपयुक्तनस्यं गोक्षीरभोज्यनिरतस्य सदैव पुंसः ॥ ल्हिसोड़े, नीम, दारुहल्दी, गम्भारी और हर्रमेंसे किसी एकके बीजोंका तेल निकलवाकर, नित्य प्रति उसकी नस्य लेने और गोदुग्धपर रहनेसे पलित रोग नष्ट होता है । ( ७४३० ) श्वा दितैलम् ( वं. से. । वातव्या.) श्वदंष्ट्रा स्वरसं तैलं क्षीराढकसमन्वितम् । शृङ्गवेरं पलान्पञ्च विंशद्गुड पलानि च ॥ सिद्धमेकत्र तत्तैकं गृध्रस्यां पादकम्पने । पृष्ठग्रहे शोधे शस्तं वातविकारिणाम् । बन्ध्यानां गर्भजननं रेतो दोषापकर्षणम् । बस्ती पाने हितश्चैव विशेषान्मूत्रकृच्छ्रणाम् ।। कल्क - अदरक २५ सोले और गुड़ १०० तोले लेकर कल्क बनावें । ८ सेर तेलमें यह कल्क और ८ सेर गोरुका रस तथा ८ सेर दूध मिलाकर पकावें । जब पानी जल जाय तो तेलको छान है। Acharya Shri Kailassagarsuri Gyanmandir इसे पीने और इसकी बस्ति लेनेसे गृमसी, पादकम्पन, कटिग्रह, पृष्ठप्रह, शोथ, और अन्य वातज रोगोंका नाश होता है । यह तेल बन्ध्यत्व, वीर्यविकार और मूत्रकृच्छ्रमें विशेष उपयोगी है । t ( ७४३१) श्वित्रगजसिंहतैलम् ( र. चि. म. । स्त. ४ ) लाङ्गली मूलतोयं स्याद्दशमूलरसं पुनः । ज्वालामुखीरसो ग्राह्यो नीलिकाजलपानयेत् ॥ गिरिकर्णीरसं चैव कुमारीरसमानयेत् । तिलतैलं तथा ग्राह्यं समं तेन रसेन च ॥ कासीसं राजिकाम्पिल्लं यवक्षारश्च टङ्कणम् स्वर्जिकार्कस्य दुग्धं च सेहुण्डस्य पयस्तथा ॥ रसाअनमतिश्लक्ष्णं भृंगराजरसस्तथा । भल्लातकफलान्येव निम्नबीजानि यानि च ॥ त्रिफलाया रसः सिद्धः शुद्धं तक्रं गवामिह । लोहचूर्ण तथा शुद्धं विंशत्यंशेन योजयेत् ॥ पक्त्वा तैलं शुभं ग्राह्यं लेपनीय वपुः सदा । धर्मे स्थेयं खरे गाढं पूर्वमुक्तं च भोजनम् ॥ अवश्यं च विलीयन्ते श्वित्रकुष्ठानि सर्वया दर्भे शय्या प्रकर्तव्या मनसा निश्वलेन च ॥ ब्रह्मचर्य निषेवेत दानं देयं स्वशक्तितः । मोक्षणं वध्यसत्त्वानां दया सर्वेषु जन्तुषु ।। स्वर्णोपमा तस्य शरीरकान्तिर्धत्ते बलं मत्तगजस्य कामी । त्यक्तश्च यो वैद्यशतैः सहसैः श्वित्री भवेदेव पवित्रताङ्गः ।" 1 For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy