SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९४ भारत-भैषज्य-रत्नाकरः [हकारादि पाक करें और फिर स्वांगशीतल होने पर निकाल बारम्बारं पुटैकैकं दद्यात्कनकपश्चकम् । कर खरल करके सुरक्षित रक्खें । बदर्याः पत्रपिण्डायैन्यूनैन्यूनमुहुर्विधः ।। मात्रा-१ रत्ती। एकविंशतिवारांश्च युक्त्या दद्यात्पुटस्तथा । ___ इसके सेवनसे क्षय, श्वास, कास, वातव्याधि स्वेदस्य कर्मणाऽनेन खटिकासन्निभो रसः ॥ और संग्रहणीका नाश होता है। भूमावालेखिता रेखा श्वेता निःसरति स्फुटा। क्षिप्त्वा तं भूधरे यन्त्रे चतुर्भि छाणकैः पुटः॥ (८६३७) हिरण्यगर्भरसः (२) । प्रदद्यात्स्वागशीतेत्र युक्त्येत्थं पुटपञ्चकम् । . (र. चि. । स्त. ७) पञ्चभिश्छाणकैः पञ्च पञ्च पड्भिश्च छाणकैः॥ उच्चवर्णसुवर्णस्य गाल्य गवाणका दश ।। छाणकैः सप्तभिः पश्च त्वष्टभिः पञ्च गोमयः । तेषां सूक्ष्माणि पत्राणि कुर्यादकाङ्गुलानि च ॥ एवं पञ्चपुटः प्रान्ते छाणैकैकं विवर्धयेत् ॥ यावन्त्येतानि पत्राणि तत्तुल्यः शुद्धपारदः। एकवृदयादिकं देयं यावत्पुटशतं भवेत् । मिश्रं विंशति गद्याणं निम्बुकस्य रसेन च ॥ छाणकानि च पञ्चाशच्छतानीह चतुर्दश । खल्वे दृढं विभाव्यं हि यामयुग्मात्मपीयते।। गणितानि भवन्त्येव दत्ते शतपुटे ध्रुवम् । शुष्के शुष्के रसं क्षेप्य स्वेद्या पिष्टी दिनाष्टकम।। षोडशांशविभागेन ह्यधस्ताविपुटे पुटे ।। आरनालं क्षिपेत्स्थाल्यां खण्डैनिम्बुकजैः समम् । षड्गुणो जीर्यते यावदातव्यः शुद्धगन्धकः । शिक्षस्य पत्रैश्च नित्यं नित्यं च नूतनैः ॥ एवं पुटशते दत्ते लाक्षासिन्दूरसनिभः ।। वर्तितैः कुहरों कुर्यात्तद्गर्भ हेमपिष्टिकाम् । जपाकुसुमसंकाश उद्यदर्कसमप्रभः। क्षिप्त्वा वक्त्रं तयाऽऽच्छाद्य कृत्वा वर्तुलगो. अतीवारुणतां प्राप्तस्तच्चूर्ण कूपके क्षिपेत् ॥ लकम् ॥ सिद्धो हिरण्यगर्भोऽभूत्तज्ज्ञैः प्रोक्तः पुरा रसः। दोलायन्त्रे ततः स्थाल्यां विन्यसेद्वस्त्रवेष्टितम्। विधाय रक्तिकामात्रस्ताम्बूलेन च भक्षयेत् ॥ इत्थमष्टदिनं स्वेद्यं यावनश्यति काञ्जिकम् ॥ द्वीपसंख्येषु मेहेषु ज्वरेषु विविधेषु च। चणकाख्यबदर्याश्च मदपत्राणि वर्तयेत् । अतिसारेषु सर्वेषु शूलेऽजीर्ण च दुस्तरे ।। तत्पिण्डं प्रक्षिपेद्धीमान्प हिरिकान्तरे ॥ कामलायां पाण्डुरोगे हलीमकगदेष्वपि । विष्णुक्रान्ताजटानां च श्रीखण्डस्य च वल्कलम्। अशी तिवातरोगेषु जीर्णदेहेषु दीयते ॥ पिण्डस्योपरि मुक्त्वाऽथ श्रीखण्डोपरि पिष्टकम्॥ सम्यग्रोगं परिज्ञाय देयो वैद्येन रोगिषु । श्रीखण्डं च पुनर्दद्यापिण्डं बादर्यकं क्षिपेत् । क्रमाद्रोगा विलीयन्ते प्रत्यहं सेविते रसे ॥ ब्रध्ने कोडीयकं वेध्यं सूचीवेधप्रमाणकम् ॥ देहकान्तिः मुवर्णाभा प्रत्यहं जायतेऽधिका ॥ अधोवक्त्रं च तदेयं पिधानं कुहिकोपरि। ऊंची जातिके ५ तोले स्वर्णके एक एक खपरे कुहिकां क्षिप्त्वा वेष्टितां वस्त्रमृत्स्नया॥ अङ्गुल लम्बे चौड़े सूक्ष्म पत्र करावें और फिर For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy