________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९४
भारत-भैषज्य-रत्नाकरः
[हकारादि
पाक करें और फिर स्वांगशीतल होने पर निकाल बारम्बारं पुटैकैकं दद्यात्कनकपश्चकम् । कर खरल करके सुरक्षित रक्खें ।
बदर्याः पत्रपिण्डायैन्यूनैन्यूनमुहुर्विधः ।। मात्रा-१ रत्ती।
एकविंशतिवारांश्च युक्त्या दद्यात्पुटस्तथा । ___ इसके सेवनसे क्षय, श्वास, कास, वातव्याधि स्वेदस्य कर्मणाऽनेन खटिकासन्निभो रसः ॥ और संग्रहणीका नाश होता है।
भूमावालेखिता रेखा श्वेता निःसरति स्फुटा।
क्षिप्त्वा तं भूधरे यन्त्रे चतुर्भि छाणकैः पुटः॥ (८६३७) हिरण्यगर्भरसः (२)
। प्रदद्यात्स्वागशीतेत्र युक्त्येत्थं पुटपञ्चकम् । . (र. चि. । स्त. ७)
पञ्चभिश्छाणकैः पञ्च पञ्च पड्भिश्च छाणकैः॥ उच्चवर्णसुवर्णस्य गाल्य गवाणका दश ।। छाणकैः सप्तभिः पश्च त्वष्टभिः पञ्च गोमयः । तेषां सूक्ष्माणि पत्राणि कुर्यादकाङ्गुलानि च ॥ एवं पञ्चपुटः प्रान्ते छाणैकैकं विवर्धयेत् ॥ यावन्त्येतानि पत्राणि तत्तुल्यः शुद्धपारदः। एकवृदयादिकं देयं यावत्पुटशतं भवेत् । मिश्रं विंशति गद्याणं निम्बुकस्य रसेन च ॥ छाणकानि च पञ्चाशच्छतानीह चतुर्दश । खल्वे दृढं विभाव्यं हि यामयुग्मात्मपीयते।। गणितानि भवन्त्येव दत्ते शतपुटे ध्रुवम् । शुष्के शुष्के रसं क्षेप्य स्वेद्या पिष्टी दिनाष्टकम।। षोडशांशविभागेन ह्यधस्ताविपुटे पुटे ।। आरनालं क्षिपेत्स्थाल्यां खण्डैनिम्बुकजैः समम् । षड्गुणो जीर्यते यावदातव्यः शुद्धगन्धकः । शिक्षस्य पत्रैश्च नित्यं नित्यं च नूतनैः ॥ एवं पुटशते दत्ते लाक्षासिन्दूरसनिभः ।। वर्तितैः कुहरों कुर्यात्तद्गर्भ हेमपिष्टिकाम् । जपाकुसुमसंकाश उद्यदर्कसमप्रभः। क्षिप्त्वा वक्त्रं तयाऽऽच्छाद्य कृत्वा वर्तुलगो. अतीवारुणतां प्राप्तस्तच्चूर्ण कूपके क्षिपेत् ॥
लकम् ॥ सिद्धो हिरण्यगर्भोऽभूत्तज्ज्ञैः प्रोक्तः पुरा रसः। दोलायन्त्रे ततः स्थाल्यां विन्यसेद्वस्त्रवेष्टितम्। विधाय रक्तिकामात्रस्ताम्बूलेन च भक्षयेत् ॥ इत्थमष्टदिनं स्वेद्यं यावनश्यति काञ्जिकम् ॥ द्वीपसंख्येषु मेहेषु ज्वरेषु विविधेषु च। चणकाख्यबदर्याश्च मदपत्राणि वर्तयेत् । अतिसारेषु सर्वेषु शूलेऽजीर्ण च दुस्तरे ।। तत्पिण्डं प्रक्षिपेद्धीमान्प हिरिकान्तरे ॥ कामलायां पाण्डुरोगे हलीमकगदेष्वपि । विष्णुक्रान्ताजटानां च श्रीखण्डस्य च वल्कलम्। अशी तिवातरोगेषु जीर्णदेहेषु दीयते ॥ पिण्डस्योपरि मुक्त्वाऽथ श्रीखण्डोपरि पिष्टकम्॥ सम्यग्रोगं परिज्ञाय देयो वैद्येन रोगिषु । श्रीखण्डं च पुनर्दद्यापिण्डं बादर्यकं क्षिपेत् । क्रमाद्रोगा विलीयन्ते प्रत्यहं सेविते रसे ॥ ब्रध्ने कोडीयकं वेध्यं सूचीवेधप्रमाणकम् ॥ देहकान्तिः मुवर्णाभा प्रत्यहं जायतेऽधिका ॥ अधोवक्त्रं च तदेयं पिधानं कुहिकोपरि। ऊंची जातिके ५ तोले स्वर्णके एक एक खपरे कुहिकां क्षिप्त्वा वेष्टितां वस्त्रमृत्स्नया॥ अङ्गुल लम्बे चौड़े सूक्ष्म पत्र करावें और फिर
For Private And Personal Use Only