________________
www. kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णपकरणम् ] पञ्चमो भागः
४५१ (८४९७) हिङ्ग्वादिचूर्णम् (१०) (८४९९) हिङ्ग्वादिचूर्णम् (१२) (वृ. नि. र. । बालरोगा.)
(भै. र. । शूला.) हिङ्ग कर्कटपको च गैरिकं मधजेनिका । हिङ्ग सौवर्चलं शुण्ठी पथ्या च द्विगुणोत्तरा। त्रुटि क्षौद्रं नागरं च हिक्काश्वासनिवारणम् ॥ एतच्चूर्ण कटीकुक्षिपाचहरस्तिशूलनुत् ॥ हींग, काकडासिंगी, गेरु, मुलैठी, छोटी इला
होंग १ भाग, संचल (काला नमक) २ भाग,
| सांठ ४ भाग और हरं आठ भाग लेकर चूर्ण बनावें। यची और सांठ समान भाग लेकर चूर्ण बनावें । ।
___यह चूर्ण कमर, कुक्षि, पार्श्व, हृदय, और इसे शहद में मिलाकर चटानेसे बालकों की बस्ति के शूलको नष्ट करता है । हिचकी और श्वास का नाश होता है ।
(मात्रा-२ माशा ।) __(मात्रा–२-३ रत्ती।)
(८५००) हिङ्ग्वादिचूर्णम् (१३) (वृहद्) (८४९८) हिङ्ग्वादिचूर्णम् (११) । ( हा. सं. । स्था. ३ अ. ३ )
| हिनागरषड्ग्रन्था यवानी चाभया त्रिवत् । (वृ. यो. त.। त. ९४ ; वृ. मा. । शूला. ; ग. नि.। शूला. २३ ; भै. र. । शुला. ; व.
विडङ्गं दारु चव्यं च तुम्बुरुकुष्ठमुस्तकाः ॥
हपुषा कलशी रास्ना वत्सका सदुरालभा। से. । अतिसारा. ; भा. प्र. म. खं. २।।
| शतावरी बृहत्यौ च त्वगेला पत्रजीरकम् ॥ अतिसारा. ; वृ. नि. र. । अति.)
पुष्करं तिन्तिडीकं च वृक्षाम्लं चाम्लवेतसम् । शले निरन्त्रकोष्ठेऽद्भिरुष्णाभिश्चूर्णिताः पिवेत्। वो शारौ पश्चलवणं समं चैकत्र मिश्रयेत् ॥ हिङ्गपतिविषाव्योषवचा सौवर्चलाभयाः ॥ मत्रेण भावनां चैकां दया छायाविशोषितम् ।
हींग, अतीस, सोंठ, मिर्च, पीपल, बच, वीजपूरकतोयेन भावयेच दिनत्रयम् ॥ संचल (काला नमक) और हरै समान भाग लेकर बिडालपदिकां मात्रां युञ्जीत शूलशान्तये । चूर्ण बनावें।
वाते चोष्णोदकेनापि पित्ते शर्करयान्वितः ।। इसे प्रातःकाल खाली पेट ( निरन कोष्ठमें ) | त्रिफलाकाथमधाभ्यां श्लेष्मरोगे प्रशस्यते । गरम पानीके साथ पीनेसे शूल नष्ट होता है ।* शूलानाइविबन्धेषु मन्दाग्नौ गुल्मविद्रधौ ।
प्लीहोदराणां पाण्डूनां ज्वरिणां च विशेषतः । . (मात्रा-१ माशा।)
| निहन्ति रोगसङ्घातं मेघद्वन्द मरुद् यथा ॥ ___ * भा. प्र. तथा वं. से. में इसी प्रयोगको हींग, सांठ, बच, अजवायन, हरं, निसोत, श्लेष्मातिसारमें गरम पानीसे सेवन करने के लिये बायबिडंग, देवदारु, चव्य, तुम्बरु, कूठ, नागरमोथा, लिखा है।
हाऊबेर, शालपर्णी, रास्ना, इन्द्रजो, धमासा, शतावर,
For Private And Personal Use Only