SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसंभकरणम् पश्चमी भागः - (८२९२) सोमनाथरसः (बृहद्) (२) । मिलाकर १-१ दिन घृतकुमारी और मण्डूकपणीक ( रसे. सा. सं.; र. रा. सु. ; धन्व. । सोमरोगा. रसम खरल करके २-२ स्तीकी गोलियां बनावें। रसे. चि. म. । अ. ९) इसे शहदके साथ सेवन करनेसे सोमरोग, हिालसम्भवं मृतं पालिधारसमर्दितम् ।। २० प्रकारके प्रमेह, बहुमूत्र, मूत्रकृच्छ , मूत्राघात, | अनेक प्रकारका मधुमेह, हस्तिमेह, इक्षुमेह, लालारण्डाशोधितगन्धश्च तेनैव कज्जलीकृतम् ॥ मेह और वातिक पैत्तिक तथा कफज बहुमूत्र का तद्वयोर्द्विगुणं लौह कन्यारसक्मिदितम् । | अवश्य नाश हो जाता है। अभ्रक वङ्गकं रौप्यं खपरं माक्षिकन्तथा ॥ सोमनाथी ताम्रम् मुवर्णश्च समं सर्व प्रत्येकच रसाकम् । तत्सर्वं कन्यकाद्रावैर्मईयेद्भावयेत्ततः ॥ (र. रा. सु. ; वै. र. । कासा. ; यो. र.) भेकपोरसेनैव गुआद्वयवटीं ततः। प्र. सं. २५८७ ताम्रभस्मविधिः (सोमनाथी) मधुना भक्षयेचापि सोमरोगनिवृत्तये ॥ ) देखिये । प्रमेहान्विशति हन्ति बहुमूत्रश्च सोमकम् । (८२९३) सोमपाणि रसः मूत्रातिसारं कृच्छ्रश्च मूत्राघातं सुदारुणम् ॥ (र. रा. सु. । सन्निपाता. ; र. चि. म. । स्त. ११) बहुदोषं बहुविधं प्रमेहं मधुसनकम् । | सूतनिष्कं गन्धनिष्कं मर्दयेच्चित्रकद्रवैः । हस्तिमेहमिक्षुमेह लालामेहं विनाशयेत् ॥ मापैकं मृततीक्ष्णस्य मृतशुल्वं च माक्षिकम् ॥ वातिकं पैत्तिकश्चैव श्लैष्मिकं सोपसज्ञकम् । माकं च विमिश्रेत पूर्वसूतेऽय मर्दयेत् । नाशयेद्बहुमूत्रश्च प्रमेहमविकल्पतः ।। धत्तरत्रिफलाकन्यादृद्धदादिकद्रवैः॥ पारिभद्र (फरहद) के रसमें ( कई दिनतक) केशभद्रस्य माण्डुक्या निर्गुण्ड्या भृङ्गिचित्रकैः। खरल किया हुवा पारद और मूषाकर्णीके रस द्वारा वायसीनिम्बवातारिशक्राशनद्रवैरपि । शुद्ध* गन्धक १-१ भाग लेकर कज्जली बनावें | प्रतिद्रावपलैकैकं दत्वा खल्वे विमर्दयेत् । और फिर घृतकुमारीके रसमें खरल की हुई लोह- रसांशं व्यूषणं क्षिप्त्वा चणकामा वटिं कुरु ।। भस्म ४ भाग तथा अभ्रक-भस्म, बंग-भस्म, चतस्रः सनिपाताते दापयेज्जीरकद्रवैः। रौप्य-भस्म, खपरिया, स्वर्णमाक्षिक-भस्म और | कषायं पञ्चमूलोत्थमनुपानं प्रशस्यते ॥ स्वर्ण-भस्म आधा आधा भाग लेकर सबको एकत्र दध्यन्नं दापयेत्पथ्यं तृषातौँ शीतलं जलम् ।। * गन्धकको घृतलिप्त कढाईमें पिघलाकर शुद्ध पारद ३।। माशे और शुद्ध गंधक । मूषाकणकि रसमें डाल दें। इसी प्रकार ३ बार या माशे ले कर कज्जली बनावें और उसे १ दिन सात बार बुझावें । चीतामूलके क्वाथमें खरल करें तदनन्तर उसमें For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy