________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
३६८ भारत-भैषज्य-रत्नाकरः
[सकारादि अरोचकं वातकफत्रिदोष
संचल, व्याघनख, चीतामूल, कुटकी, चव्य, पित्तोद्भवं गन्धसमुद्भवं नृणाम् । देवदारु, अजवायन और लोह-भस्म समान भाग कासं स्वराघातमुरोग्रहं रुज
लेकर सबको एकत्र मिलाकर खरल करें। ____ श्वासं बलासश्च यकृद्भगन्दरम् ॥ (मात्रा-१ माशा ।) प्लीहाग्निमान्द्यं वयधुं समीरणं
इसे सेवन करनेसे शोथ, पाण्डु, कास और मेहं भृशं अष्ठमसग्दरं कृमीन् । उदर-रोगों का नाश होता है। शूलाम्लपित्तं क्षयरोगमुद्धतं
सुवर्णराज बङ्गेश्वरः सरक्तपित्तं वमिदाहमश्मरीम् ॥ प्र. सं. ५५२७ " मस्कमृगाको रसः" निहन्ति वार्शीसि सुलोचनाभ्रकं
। देखिये। बलप्रदं वृष्यतमं रसायनम् ॥ सुवर्ण वसन्तमालती रमः वजाभ्रक भस्म ५ तोले तथा, चव, बेरकी
प्र. सं. ६९७१ " वसन्तमालती रस: " गुठलीकी मज़ा, खस, अनारदाना, आमला, देखिये। अम्ललोणी और काला नमक; इनका चूर्ण ५०-५० ।
(८२५०) मूचिकाभरणरसः (१) (लघु) तोले लेकर सबको एकत्र मिलाकर खरल करें। इसे सेवन करने से वातज, कफज और
( रसे. चि. म. । अ. ९; शा. सं. । खं. २ अ. त्रिदोषज तथा अप्रिय गन्धजनित अरुचि, कास,
१२; र. सं. क. । उल्ला. ४ ; भै. र. ; वृ.
__ यो. त. । त. ६० ; यो. चि. म. । अ.७; स्वरक्षय, उरोग्रह, श्वास, कफ, यकृत् , भगन्दर, प्लीहा, अग्निमांद्य, शोथ, वायु, प्रमेह, कुष्ट, प्रदर,
र. प्र. सु. । अ.८; वृ नि. र. र. का. कृमिरोग, शूल, अम्लपित्त, प्रबल क्षय, रक्तपित्त,
धे. ; र. रा. सु. ; धन्व. । ज्वरा.) बाद अमरि और अर्शका नाश होता है। विषं पलमितं मूतः शाणिकश्चूर्णयेद् द्वयम् । यह बलप्रद, वृष्य और रसायन है।
तच्चूर्ण सम्पुटे क्षिप्त्वा काचलिप्तशरावयोः । ( मात्रा-३ माशा।)
मुद्रां दत्वा च संशोप्य ततश्चूल्यां निवेशयेत् ।
वहिं शनैः शनै कुर्यात्महरद्वयसङ्ख्यया ॥ (८२४९) सुवर्चलाद्यलोहम्
तत उद्घाटयेन्मुद्रामुपरिस्थशरावकात् । ( भै. र. ; रसे. सा. सं. । शोथा. ; धन्व. ; र. रा.
संलग्नो यो भवेत्सूतस्तं गृह्णीयाच्छनै शनैः ॥ सु. । शोथा. ; रसे. चि. म. । अ. ९)
वायुस्पर्शों यथा न स्याचथा कूप्यां निवेशयेत् । सुवर्चला व्याघनखं चित्रकं कटुरोहिणी। । यावत्सूच्या मुखे लग्नं कुप्या निर्याति भेषजम् ॥ चव्यश्च देवकाष्ठश्च दीप्यकं लोहमेव च ॥ तावन्मात्रो रसो देयो मूर्छिते सन्निपातिनि । शोथं पाण्डु तथा कासमुदराणि निहन्ति च ॥ क्षुरेण प्रच्छिते मूर्ति तत्राल्या च मृक्षयेत् ।।
वमन,
For Private And Personal Use Only