SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %3 रसपकरणम् पञ्चमो भागः ३४३ (८२०३) सर्वेश्वररसः (९) एकाहमर्कदुग्वेन पिष्ट्वा चैकात्मतां गतम् । गोलं कृत्वा विनिक्षिप्य शरावे सम्पुटे च ताम् ।। ( र. चि. म.। स्त. ८) वस्मृत्तिकया लिप्त्वा देयो गर्नान्तरे पुटः। चतुरो हेमगघाणा गालयित्वा रसं परे । स्वाङ्गशीतं नयेद्गोलं खल्वे सञ्चूर्णयेदृढम् ।। पत्राणि कारयेत्तस्य विध्यन्ते कण्टकैर्यथा ॥ तच्चूर्ण कूप्यके क्षेप्यं जातः सर्वेश्वरो रसा। जलवत्कोमलान्येव स्वच्छान्येकालानि च । साज्यं वल्लत्रयं ग्राखं द्वात्रिंशन्मरिचैः समम ॥ शुद्धसूतस्य गद्याणा अष्टौतानि दलानि च ॥ | अष्टादशपमेहेषु गुल्मयोतिपित्तयोः। मिश्रं द्वादशगधाणं खल्वे पिष्ठा दिनत्रयम् । वडकोष्ठेषु मन्दानौ देयः शूलादिरोगिषु ॥ अन्यि वस्त्रेण बध्नीयाक्षिप्त्वाब हेमपिथिकाम।। | कामहीने बलक्षीणे श्लेष्मवातादिरोगेषु । मृन्मय्यां मूषिकायां तद्धार्यमतियत्नतः। मरिचाधैरजीर्णेषु ज्वरेपूष्णोदकेन च । स्थालिका वालुकापूर्णा मुषां तत्रान्तरे क्षिपेत॥ | तैलक्षारादिवज्ये हि भोजनं मधुरं भवेत् ॥ स्थाली चुल्ल्यां समारोप्य मनिं ज्वालयेदधः। क्रमाद्रोगा विलीयन्ते मासैकानन्तरं ध्रुवम् । शुद्धगन्धकगधाणा विशद् ग्राखास्ततःपरम् ।। । अर्शीसि नाशमायान्ति साध्यासाध्यानि सत्वरम्। गोस्तनाकारमूषायां पूर्व प्रक्षिप्य गालयेत् । । गुदकीला निवर्तन्ते बाहुशालगुडं भजेत् ॥ गन्धके गलितेऽतीव जाते तैलस्य सनिभे॥ | दारुणा गुदपाडा च निवतेतास्य सेवनात् ।। पक्षिपेदेमनां पिष्टि ग्रन्थिबद्धां च गन्धके । २॥ तोले शुद्ध स्वर्णके कण्टकवेधी पत्र और सिपेद् गन्धकगधाणा मुहुर्दग्धे च गन्धके ।। ५ तोले शुद्ध पारदको एकत्र मिलाकर ३ दिन एवं दिनाष्टकं स्वेद्या पिष्टी यत्नेन हेमजा। | तक अच्छी तरह खरल करें और फिर उस पिष्टीको स्वागशीतां क्षिपेत् खल्वे दग्धां गन्धकसंयुताम् ॥ वनमें बांध कर पोटली बनावें । तदनन्तर कपरभाराजरसेनैकं वासरं मर्दयेच्च तम् । मिट्टी की हुई एक हाण्डीको चूल्हेपर चढ़ा कर उसमें काश्नारतरोमूलत्वचा श्रीखण्डमर्दितम् ॥ गले तक रेत भर दें और उसके बीचमें गोस्तनावज्रीक्षीरेण चैकाहमर्कदुग्धेन वासरम् । कार मूषा रख कर उसमें १२॥ तोले गंधक डाल एवं चतुर्दिनं पिष्टवा कार्यों चतुलगोलकः ॥ दें और चूल्हेमें अग्नि जला दें। जब गन्धक पिघशरावसम्पुटे क्षिप्त्वा चतुर्मिछाणकैः पुटः। लकर तेलके समान हो जाए तो उसमें उपरोक्त दह्यते गन्धको यावत्तावईयो मुहुर्मुहुः ॥ पोटली डाल दें। जब गन्धक जल जाय तो पुनः मृत वेताभ्रकं चूर्ण चूर्ण स्यान्मृतताम्रकम् । १२॥ तोले गंधक डाल दें। इसी प्रकार आठ चूर्ण पीतकपर्दीनां शङ्खचूर्ण तुरीयकम् ॥ दिन तक बार बार गंधक डाल कर मन्दाग्नि पर षडू गधाणाच प्रत्येकं क्षिपेत्पिष्टे च हेमजे। जारण करते रहें। तदनन्तर उसके स्वांगशीतल खल्वे पिष्ट्वा कृतं पिष्टं वञीक्षीरेण वासरम् ॥ | होने पर जले हुवे गंधक समेत स्वर्ण और पारदकी For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy