SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पञ्चमो भागः रसप्रकरणम् ] करके सत्यानाशीमूल ( चोक) के काथ, सांपके विष, अफीमके पानी, बछनागके काथ और बिदारीकन्दके रसकी १–१ भावना दे कर ( मूंगके बराबर ) गोलियां बना लें । हर बार भावना देनेके पश्चात् औषधको सुखा लेना चाहिये । इसे रोगोचित अनुपानके साथ सेवन करनेसे गलग्रह, ग्रहणी, अतिसार, वातार्श, कफार्श और द्वन्द्वजाका नाश होता है । पथ्य - नारङ्गी, खड, मुनक्का, दही, केला और घृत डालकर पकाया हुवा भात | भोजन रात के समय कराना चाहिये । यदि अधिक गरमी हो तो शीतल जल पिलाना, सुगन्धित फूलों की माला पहिनाना और शरीर पर घीकी मालिश कराके शीतल जलसे स्नान कराना चाहिये । (८१७९) सर्वाङ्गकम्पारिरसः ( र. र. । वातव्या . ) मृतं सूतं ताम्रं मर्दयेत्कटुकद्रवैः । एकविंशतिवारं च शोष्यं पेष्यं पुनः पुनः ॥ चणमात्रा वटी भक्ष्या रसः सर्वाङ्गकम्प जित् पारद भस्म और ताम्र भस्म समान भाग ले कर दोनोंको एकत्र खरल करके त्रिकुटे ( सोंठ, मिर्च, पीपल ) के काथकी २१ भावना दें । हरेक भावना के पश्चात् औषधको सुखा लेना चाहिये । २१ भावना पूरी होनेके पश्चात् चनेके समान गोलियां बना लें | ૪૨ Acharya Shri Kailassagarsuri Gyanmandir ३२९ इनके सेवन से सर्वाङ्गकम्प ( समस्त शरीरका कांपना ) रोगका नाश होता है । (८१८०) सर्वाङ्गसुन्दर चिन्तामणिरसः ( र. र. स. अ. १२ ) अभ्रकं गन्धकं सूतं तो कैकं पृथक्पृथक् । गृहीत्वा विषतोलार्धं तोलार्ध तिन्तिडीफलम् || एतत्सर्वं समं कृत्वा मर्दयेत्खत्वमध्यतः । श्लक्ष्णतां याति तद्यावत्तावत्सम्मर्दयेच्छनैः ॥ विस्तारे परिणाहे च गर्दा कृत्वा पङ्गुलाम । फणिवल्लीदलान्यन्तर्गतयां प्रक्षिपेन्नरः ॥ पर्णेषु सूतकल्कं तं गर्तायां स्थापयेद्दृढम् । कल्कादुपरि तत्पर्णैतवक्त्रं प्रपूरयेत् ॥ परि पुढं देयं तत आरण्यकोत्पलैः । स्वाङ्गशीतलतां ज्ञात्वा समाकर्षेत्ततः सूतलिप्तदलैः सार्धं कल्कं खल्वे विमईयेत् । परम् ॥ तोलार्धममृतं क्षिप्त्वा तोलार्ध तिन्तिडीफलम् ।। स्थापयेत्खल्वितं कल्कं योजयेद्गुञ्जमानया । शृङ्गवेराम्भसा युक्तं तीक्ष्णचित्रक सैन्धवैः ॥ सन्निपाते तथा वाते त्रिदोषे विषमज्वरे । मान्छे ग्रहण्यांच तथा देयोऽतिसारिणि ।। भोजनं दधिभक्तं च रसेऽस्मिन्संप्रयोजयेत् । व्यावादिकं यथा कुर्यादुदकं ढालयेत्ततः ॥ एष योगवरः श्रीमान्प्राणिनां प्राणदायकः । चिन्तामणिरिति ख्यातो रसः सर्वाङ्गसुन्दरः ॥ अभ्रक भस्म, शुद्ध गन्धक और शुद्ध पारा १ - १ तोला तथा शुद्ध बछनाग और तिन्तड़ी फल ( इमलीके फल ) आधा आधा तोला ले कर प्रथम पारे गन्धककी कज्जली बनायें और फिर उसमें For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy