SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ३२२ भारत-भैषज्य-रत्नाकरः [ सकारादि भृङ्गीकासहरीपुनर्नवमहामन्दारपत्रोद्भवैः। । इनमेंसे एक एक गोली प्रातः काल अदरकके कल्कं वालुकायन्त्रपाचितमिदं सर्वज्वरस्या- रसके साथ सेवन करनेसे जीर्ण ज्वर, अजीर्ण, आम न्तकृत ॥ ज्वर और विषम ज्वरका नाश होता है। शुद्र हरताल, ताम्र-भस्म, लोह-भस्म, (८१६९) सर्वतोभदरसः (१) पीपलका चूर्ण, नीले थोथेकी भस्म, अभ्रक-भस्म, कान्तलोह-भस्म, सीसा-भस्म और पुनर्नवा (रसे. सा. सं. । ज्वरा.) मूलका चूर्ण समान भाग ले कर सबको भंगरा, विशुद्धं गगनं ग्राह्यं द्विकर्ष शुद्धगन्धकम् । कसौंदी, पुनर्नवा और बकायन; इनके पत्तोंके रसकी | तोलकं तोलकादश्च हिंगुलोत्थरसन्तथा ॥ १-१ भावना दे कर शराव-सम्पुट में बन्द करके कपरं केशरं मांसी तेजपत्रं लवङ्गकम् । बालुकायन्त्रमें पाक करें । | जातीकोषफलञ्चव सूक्ष्मैला करिपिप्पली ॥ इसे सेवन करनेसे समस्त ज्वर नष्ट होते हैं । | कुष्ठं तालीशपत्रश्च धातकी चोचमुस्तकम् । (मात्रा-१ रत्ती।) हरीतकी मरीचञ्च शृङ्गवेरं विभीतकम् ॥ पिप्पल्यामलकञ्चैव शाणभागं विचूर्णितम् । (८१६८) सर्वज्वरारिरसः (२) सर्वमेकीकृतं पिष्ट्वा वटीं कुर्य्याद्विगुत्रिकाम् ॥ ( वृ. यो. त. । त. ५९ ; यो. त. । त. २०) भक्षयेत्पर्णखण्डेन मधुना सितयापि वा। एकभागो रसो भागद्वयं शुद्धं च गन्धकम् । रोगं ज्ञात्वानुपानं च प्रातःकुर्य्याद्विचक्षणः ॥ विषस्य च त्रयो भागा निम्बुद्रवविमर्दिताः ॥ | हन्ति मन्दानलान्सर्वानामदोपं विसूचिकाम् । जेपालजाः पञ्चभागा निम्बुद्रवविमर्दिताः। पित्तश्लेष्मभवं रोगं वातश्लेष्मभवन्तथा ॥ कृमिन्नममिता वटयः कार्याः सर्वेज्वरच्छिदाः॥ | आनाहं मूत्रकृच्छं च संग्रहग्रहणी वमिम् । शावरेण दातव्या वटिकैका दिनानने। अम्लपित्तं शीतपित्तं रक्तपित्तं विशेषतः ॥ जीर्णज्वरे तथाऽजीर्ण सामे वा विपमे तथा ॥ चिरज्वरं पित्तभवं धातुस्थं विषमज्वरम् । सर्वज्वरं निहन्त्याशु दावो वनमिवानलः ॥ कास पश्चविधं हन्ति कामलां पाण्डुमेव च ॥ शुद्ध पारद १ भाग, शुद्ध गन्धक २ भाग, सर्वलोकहितार्थाय शिवेन कथितः पुरा । नीबके रसमें घटा हवा शुद्ध बछनाग ३ भाग, सर्वतोभद्रनामायं रसः साक्षान्महेश्वरः ॥ और नीबूके रसमें घुटा हुवा शुद्ध जमालगोटा ५ | अभ्रक भस्म २॥ तोले, शुद्ध गन्धक १। भाग ले कर प्रथम पारे गन्धककी कज्जली बनावें | तोला, हिंगुलोत्थ पारद ७॥ माशे तथा कपूर, और फिर उसमें अन्य औषधे मिला कर सबको केसर, जटामांसी, तेजपात, लौंग, जावत्री, जायनीबूके रसमें खरल करके बायबिडंगके समान फल, छोटी इलायची, गजपीपल, कूठ, तालीसगोलियां बना लें। | पत्र, धायके फूल, दालचीनी, नागरमोथा, हरं, For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy