SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घृतमकरणम् ] पश्चमो भागः (७९५७) सिंहामृतघृतम् (सिंह यमृतघृतम्) इसे शालि चावलोंके भात या दूधादिके साथ (यो. र. ; व. से । प्रमेहा. ; न. मृ.। त. ७: प्रातःकाल सेवन करना चाहिये । ३. नि. र.। प्रमेहा. : वृ. यो. त. । त. इसके सेवनसे प्रमेह, मधुमेह, मूत्रकृच्छ, १०३ ; भा. प्र. म. खं. २। प्रमेहा. | भगन्दर, आलस्य, अन्त्रवृद्धि, कुष्ठ और क्षयका च. द. । प्रमेहा.) नाश होता है। . कण्टकार्या गडच्याश्च संहरे शतं शतम् । । (मात्रा-१ तोला ।) - सलटयोलूखले विद्वांश्चतुद्रोणेअम्भसः पचेत् ।। (७९५८) सुकुमारकुमारकघृतम् (१) वेन पादावशेषेण घृतमस्थं विपाचयेत् । (सुकुमारकुमारकावलेहः) त्रिकटु त्रिफला रास्ना विडङ्गान्यथ चित्रकम् ॥ (भा. प्र.। मूत्रकृच्छा . म. खं. २ ; र. र. , काश्मर्याणां च मुलानि पूतिकस्य त्वचस्य च। च. द. । मूत्रकृच्छ्रा.) कलिग इति सर्वाणि सूक्ष्मपिष्टानि कारयेत् ॥ अस्य मात्रां पिबेत्रातः शालिभिः पयसा हितैः। पुनर्नवामूलतुलां दर्भमूलं शतावरीम् । प्रमेहं मधुमेहं च मूत्रकृच्छं भगन्दरम् ॥ बा तुरङ्गगन्धा च तृणमूलं त्रिकण्टकम् ॥ आलस्यं चान्त्रवृद्धिं च कुष्ठरोग विशेषतः। । f दारि कन्दनागाह गुडूच्यातिबलास्तथा। क्षयं चापि निहन्त्येतनाम सहामृतं घृतम् ॥ पृ दशपलान्भागानपां द्रोणे विपाचयेत् ।। ते पादावशेषेण घृतस्यादिकं पचेत् । __ क्वाथ--१००-१०० पल (६।-६। सेर) मधुकं शृङ्गवेरञ्च द्राक्षां सैन्धवपिप्पलीम् ॥ कटेली और गिलोयको एकत्र कूटकर १२८ सेर द्विपलांशान्पृथग्दस्या यवान्याः कुडवं तथा। पानीमें पकावें । जब ३२ सेर पानी शेष रह जाय त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ॥ तो छान लें। प्रस्थं दत्वा समालोडय सम्यङ्मृमिना पचेत् । __ कल्क-सोंठ, मिर्च, पीपल, हर्र, बहेड़ा, | एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम् ।। आमला, रास्ना', बायबिडंग, चीतामूल, खम्भारीकी राज्ञां राजसभानानां बहस्त्रीपतयश्च ये। . जड़की छाल, पूतिक करन की छाल, दालचीनी | मूत्रकृच्छे कटिसस्ते तथा गाढपुरीषिणाम् ॥ और इन्द्रजौ समान भाग मिश्रित २० तोले । मेढूवंक्षणशूले च योनिशूले च शस्यते । सबको बारीक पीस लें। यथोक्तानाश्च गुल्मानां वातशोणितनिश्चये ॥ २ सेर घीमें उपरोक्त काथ और कल्क | वल्यं रसायनं श्रीदं मुकुमारकुमारकम् ॥ मिलाकर पकावें । जब पानी जल जाए तो घीको क्वाथ--(१) ६। सेर पुनर्नवामूलको कूटछान लें। कर ३२ सेर पानीमें पकायें और ८ सेर शेष रहने १ चक्रदत्तमें रास्नाका अभाव है। पर छान लें। For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy