SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ya! ---२ • भारत-भैषज्य-रत्नाकरः COCC3. vvvvvvvvô••• • - पञ्चमो भागः ॥ श्री धन्वन्तरये नमः॥ अथ मङ्गलाचरणम् यो गोपिकावस्त्रहरोऽप्यचौरः मायाविकारोपगतोऽप्यदोषः। यो दृश्यते योगिजनेन योगे तथाप्यरूपी तमहं भजिष्ये ॥* देवेन्द्रर्महितं विकल्परहितं यत् सच्चिदानन्दितम् संसाराकलितं जगत्रयहितं कल्याणकल्पद्रुमम् । मायामारविकारमोहगलितं तद्धाम शिवं स्फुरन् नत्वाऽहं प्रविशामि भारत-भिषग-भैषज्य-रत्नाकरम् ॥ ॐगावः इन्द्रियाणि, तानि पाति रक्षतीति गोपो मनः, तस्य स्त्री गोपिका; अविद्या, तदेव वस्त्रावरणं, तदरतीति गोपिकावस्त्रहरः। द्वितीय श्लेषे तु स्पष्टमिदं अतएवाप्यचौरः-अस्तेनः । मा लक्ष्मीः, तस्यायः प्राप्तिस्तत्रापि अविकारः विकाररहितः, तमुपगतः सम्प्राप्तः। द्वितीय श्लेपे तु स्पष्टमिदं अतएवाप्यदोषः दोषरहितः । यश्च योगिनां जनः समुदायस्तेन योगे योगमार्गे दृश्यते तथाप्यरूपीत्युच्यते । तं ईश्वरं अहं भजिष्ये भजिष्यामि वा। For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy