________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ya!
---२
•
भारत-भैषज्य-रत्नाकरः
COCC3. vvvvvvvvô••• •
-
पञ्चमो भागः
॥ श्री धन्वन्तरये नमः॥
अथ मङ्गलाचरणम् यो गोपिकावस्त्रहरोऽप्यचौरः मायाविकारोपगतोऽप्यदोषः। यो दृश्यते योगिजनेन योगे
तथाप्यरूपी तमहं भजिष्ये ॥* देवेन्द्रर्महितं विकल्परहितं यत् सच्चिदानन्दितम् संसाराकलितं जगत्रयहितं कल्याणकल्पद्रुमम् । मायामारविकारमोहगलितं तद्धाम शिवं स्फुरन्
नत्वाऽहं प्रविशामि भारत-भिषग-भैषज्य-रत्नाकरम् ॥ ॐगावः इन्द्रियाणि, तानि पाति रक्षतीति गोपो मनः, तस्य स्त्री गोपिका; अविद्या, तदेव वस्त्रावरणं, तदरतीति गोपिकावस्त्रहरः। द्वितीय श्लेषे तु स्पष्टमिदं अतएवाप्यचौरः-अस्तेनः । मा लक्ष्मीः, तस्यायः प्राप्तिस्तत्रापि अविकारः विकाररहितः, तमुपगतः सम्प्राप्तः। द्वितीय श्लेपे तु स्पष्टमिदं अतएवाप्यदोषः दोषरहितः ।
यश्च योगिनां जनः समुदायस्तेन योगे योगमार्गे दृश्यते तथाप्यरूपीत्युच्यते । तं ईश्वरं अहं भजिष्ये भजिष्यामि वा।
For Private And Personal Use Only