________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्यानाकरः .. [शकारादि . (७५६८) शतावरीमण्डूरम् (२) . मण्डरका पाक करते करते जब उसकी गन्ध (ब. से. ; यो. र. ; वृ. मा. ; भै. र. ; वृ. नि. | और स्वाद ठीक हो जाय तथा उंगलीसे मलनेसे र. र. र. धन्व. र. का. धे. । शूला. ; वृ. बत्ती बनने लगे तो पाक सिद्ध समझना चाहिये।
बो. त.स. ९५ ; च.द. । परिणाम शूला. (७५६९)शतावरीमोदकः - २७ ग. नि. । शूला. २३)
(र. र. ; धन्व. । वाजीकरणा.) संशोध्य पणितं कृत्वा मण्डरस्य पलाष्टकम् । शतावरी चदंष्ट्रा च बला पातिवला तथा। शतावरीरसस्थाष्टौ दध्नश्च पयसस्तथा ॥ मर्कटीक्षुरबीजश्च विदारीकन्दजं रजः॥ पलान्यादाय चत्वारि तथा गन्याय सपिंपः। एतानि समभागानि पलिकानि विचूर्णयेत् । विपचेत्सर्वमेकस्यं यावपिण्डत्वमाप्नुयात् ।। चूर्णाचतुर्गुणं देयं त्रैलोक्यविजयारणः ॥ सिद्ध तु मायेन्मध्ये मान्ते भुक्तस्य चाग्रतः। | सर्वमेकीकृतं यावत्तदर्दै माहिषं पयः । चातात्मक पिराभवं शूलं च परिणामजम् ॥ तावन्मात्रेण दातव्यं शतावर्या रसन्तथा ॥ निहन्त्येष हि योगोऽयं मण्डूरस्य न संशयः। विदार्याः स्वरस प्रस्थं सितापलशतं न्यसेत् । दुग्ये निर्धापर्ण कार्य यद्वा बहुसुतारसे ॥
गोलयित्वा सितान्दत्वा पात्रे ताम्रमये हढे । अपचा बोभयोरेव लोहफिट्टस्य सप्तधा।
पचेत्याकविपिसोऽपि मोदकः परयो हितः । रसो गन्धः शुभः पाके वतिः स्याधदि मर्दनाता। ञ्यूषणं त्रिफला शृंगी प्रिजातं सैन्धवं शठी ॥ तदा पा विजानीयान्मण्डरस्थ भिषग्वरः। | धान्यकं पालक मुस्तं द्विजीरं कुन्दुरुसुरा।
काकोली क्षीरकाकोली द्राक्षा तुगा मृगाण्डजम् ॥ शुद्र मडूर भस्म ४० तोले, शतावरका रस
जातीकोषफलं मांसी तालाङ्करकशेरुकम् । ८० तोले, दही ८० तोले, दूध ८० तोले और
शतपुष्पा चवी दारु प्रन्यिकं सलबनकम् ॥ गोघृत १० तोले ले कर सबको एकत्र मिला कर मन्दामि पर पकावें । जब सबका एक पिण्ड सा
कुष्ठं यमानिका चात्मगुप्ता कट्फलमेथिका । हो जाय तो अग्निसे नीचे उतारकर ठण्डा करके
मधुरीका च मधुकं तालीशं वरखर्जुरम् ॥
टङ्कणञ्च विचूयि प्रत्येक कोलसम्पितम् । सुरक्षित रक्खें।
चूर्णा शोधितं गन्धं गन्धपादांशपारदम् ॥ . इसे भोजनके आदि; मध्य और अन्तमें सेवन कज्जलीकृत्य दत्वा तं लोडयेत्रिसुगन्धिना। करनेसे वातज और पित्तज परिणामशूल नष्ट | यथाशक्त्या मोदकं च करेणाधिवासयेत् ॥ होता है।
उद्धृत्यस्निग्षमाण्डे त प्रस्थाप्य च भिषग्वरैः । इस योगमें जो मण्डूर डाला जाय वह शिवं सम्पूज्य सगणधन्वन्तरिमुनिन्तथा ॥ अग्निमें तपा तपा कर दूधमें या शतावरके रसमें या कोल प्रमाणं कर्त्तव्य क्षीरं चानु पिवेबरः। दोनों में सात बार बुझा हुवा होना चाहिये। पातौजनकाले वा सायंकालेऽपि भक्षयेत् ।।
For Private And Personal Use Only