SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra ट१० भारत-भैषज्य-रत्नाकरः [वकारादि पश्चात्तत्सुषवीरसेन न तु वा काषेऽमले त्रैफले सिद्धं कुम्भपुटे स्वतश्च शिशिरः पिष्टः करण्डे संशोष्य गुटिका कलायसदृशी कार्या बुधैर्यनतः॥ स्थितः। ज्ञात्वा दोषवलं रसेन सुषधीपत्रस्य पर्णस्य वा स्थाद्वैश्वानरपोटलीति कथितस्तीब्राग्निदीप्तिपदः।। एकद्वित्रिचतुः क्रमेण वटिकां दद्यात् कदुष्णा- एकोनविंशतिश्चूर्णैमरिचानां घृतान्वितैः । म्बुना । देयोयं वल्लमानेन वयोबलमवेक्ष्य च ॥ हन्ति शूलनिचयं नवज्वरं पाण्डतामरुचिशोथसञ्चयं गिलेद्गल विशुद्धयर्थं दधिभक्तमनुत्तमम् । रेचने च दधिभक्तभोजनं वैद्यनाथमुकुमाररेच- कवलत्रयमानेन दुर्गन्धोद्गारशान्तये ॥ नम् ॥ मध्यंदिने ततो भोज्यं घृततक्रौदनं सिता । __ -३॥ माशे शुद्ध पारद और गन्धककी | रात्रौ च पयसा साधं यद्वा रोगानुसारतः ॥ कज्जली बना कर उसमें १। तोला कुटकीका चूर्ण | विदाही द्विदलं भूरिलवणं तेलपाचितम् । मिला कर उसे करेलीके स्वरस या त्रिफलाके | बिल्वं च कारवेल्लं च वृन्ताक कालिकं त्यजेत् ॥ काथकी धूपमें ३ भावना दें और मटरके समान इयं हि पोटली प्रोक्ता सिङ्घणेन महीभृता । गोलियां बना कर सुरक्षित रक्खें। | मन्दाग्निप्रभवाशेषरोगसङ्घातघातिनी ॥ ... इन्हें दोष बलके अनुसार १ से ४ गोली सिङ्घणस्य विनिर्दिष्टा भैरवानन्दयोगिना । तक करेलीके पत्तोंके रस या पानके रसके साथ लोकनाथोक्तपोटल्या उपचारा इह स्मृताः ॥ अथवा मन्दोष्ण जलके साथ देनेसे शूल, नवीन पोटल्यो दीपनाः स्निग्धा मन्दाग्नौ नितरां हिताः॥ ज्वर, पाण्डु, अरुचि और शोथका नाश होता है। . यह रस मृदुरेचक है। पीतवर्णा गुरुस्निग्धा पृष्ठतो ग्रन्थिलामला । चराचरोत सा प्रोक्ता वराटी नन्दिना खलु ॥ ... रेचन होनेके पश्चात् पथ्यमें दही भात देना | सार्धनिष्कमिता श्रेष्ठामध्यमा निष्कमानिका। | पादोननिष्कमाना च कनिष्ठात्र वराटिका ॥ वैरोचनरसः | निष्फलाश्च ततो न्यूनाः पुंवराटाश्च पित्तलाः । ( र. चं. ; र. र. । अजीर्णा.) दत्वा दत्वा गुणान्भूयो विकारान्कुर्वते हि ते ॥ प्र. सं. ६३८० लोकनाथ रसः देखिये । शुद्ध पारद, शुद्ध गन्धक और कौडी भस्म (७१३३) वैश्वानरपोटलीरसः ११-१तोला ले कर तीनोंको एकत्र खरल करके (र. र. स.। उ. अ. १६ ; र. रा. सु.। | कज्जली बनावें और उसे १ दिन गोदुग्धमें खरल अजीर्णा.) | करके मूषामें बन्द करके कुम्भपुटमें पकार्व एवं भुद्धौ सूतबली चराचररजः कर्षांशतः काली स्वांग शीतल होने पर निकाल कर पीस कर सुरकृत्वा गोपयसा विमर्च दिवसं रुध्वा च मूषोदरे।।' क्षित रक्खें । चाहिये। For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy